________________
परिशिष्टम्-२
५५५ ७३०. का० षडो णो ने
२।४।४३ णकारादेशः सरलता पा० यरोऽनुनासिकेऽनुनासिको वा ८।४।४५ अनुनासिकादेशः । दुर्बोधता ७३१. का० षढोः कः से
३।८।४ ककारादेशः साम्यम् पा० षढो: क: सि
८।२।४१ ककारादेशः साम्यम ७३२. का० षष्ट्याद्यतत्परात्
२।६।२३ तमट्प्रत्ययः उत्कर्षः ___पा० षष्ट्यादेश्चासंख्यादेः ५।२।५८ तमट्-आगम: रचनावैचित्र्यम् ७३३. का० षष्ठी हेतुप्रयोगे २।४।३७ षष्ठी विभक्तिः साम्यम्
पा० षष्ठी हेतुप्रयोग २।३।२६ षष्ठी विभक्तिः साम्यम ७३४. का०ष्ठिवुक्लम्वाचमामनि ३।६।६७ दीर्घादेश:
साम्यम् पा० ष्ठिवुक्लम्याचमां शिति ७।३।७५ दीर्घादेश:
साम्यम् ७३५. का० संख्यापूर्वो द्विगुरिति ज्ञेयः २।५।६ द्विगुसंज्ञा साम्यम्
पा० संख्यापूर्वो द्विगुः २।१।५२ द्विगुसंज्ञा साम्यम् ७३६. का० संख्यायाः पूरणे डमौ २।६।१६ ड-मप्रत्ययौ । लाघवम् पाः तस्य पूरणे डट,नान्ताद- ५।२।४८. डट्-मट्प्रत्ययागमौ गौरवम् संख्यादेर्मट
४९ ७३७. का० संख्यायाः ष्णान्तायाः २।१।७५ नु-आगमः लाघवम् ___पा० षट्चतुर्थ्यश्च
७।१।५५ नुडागमः गौरवम् ७३८. का संज्ञापूरणीकोपधास्तु न २।५।१९ पुंवद्भावनिषेधः । लाघवम्
पा० न कोपधायाः, सज्ञापूरण्योश्च ६।३।३७, ३८ पुंवदभावनिषेधः गौरवम् ७३९. का० संप्रति वर्तमाना ३।१।११ वर्तमानाविभक्तिः अन्वर्थता पा० वर्तमाने लट
३२१५२३ लट् लकारः कृत्रिमता ७४०. का० संप्रसारणं वृतोऽन्तःस्थानिमित्ताः३।८।३३ सम्प्रसारणसंज्ञा साम्यम्
पा० इग्यणः सम्प्रसारणम् १११।४५ सम्प्रसारणसंज्ञा साम्यम् ७४१. का० संबुद्धावुभयोर्हस्वः २।२।४४ ह्रस्वादेश: पा० अम् संबुद्धो ७।१।१९ अमागमः
साम्यम् ७४२. का० संबुद्धौ च
२।१।३९ एकारादेशः साम्यम पा० संबद्धौ च ।
७।३।१०६ एकारादेशः साम्यम् ७४३. का० संबुद्धौ च
२।१।५६ एकार-ओकारादेशी साम्यम् पा० हृम्वस्य गुणः
७३।१०८ एकार-ओकारादेशी साम्यम् ७४४. का० संबुद्धौ ह्रस्वः २१११४६ ह्रस्वादेशः साम्यम्
पा० अम्बार्थनद्यार्हस्व: ७।३।१०७ ह्रस्वादेश: साम्यम
साम्यम्