________________
गौरवम्
परिशिष्टम्-२
५३३ पा० अभ्यासे चर्च ८।४।५४ चर्वं जश्त्वं च गौरवम् ४३८. का० द्वितीयातृतीयाभ्यां वा २।१।४४ 'यै'प्रभृतय आदेशा: लाघवम्
ह्रस्वादेशश्च पा० सर्वनाम्न:स्याड्ढस्वश्च, वृद्धिरेचि, ७।३।११४; स्याडागम-ह्रस्व- गौरवम्
अक: सवर्णे दीर्घः ६।१।८८,१०१ वृद्धि-दीर्घादेशा: ४३९. का०द्वितीयैनेन
२।४।२२ द्वितीयाविभक्तिः साम्यम् पा० एनपा द्वितीया
२।३।३१ द्वितीयाविभक्तिः साम्यम ४४०. का०द्वित्वबहुत्वयोश्च परस्मै ३।५।१९ गुणनिषेधः लाघवम्
पा० सार्वधातुकमपित्, क्ङिति च १।२।४; १।१५ गुणनिषेध: ४४१. काद्विर्भावं स्वरपरश्छकारः १।५।१८ छकारस्य द्वित्वम् लाघवम् पा० छे च, झलां जशोऽन्ते, स्तोः ६।१।७३; तुगागमो जश्त्वं गौरवम् चुना श्चुः, खरि च ८।२।३९: श्चुत्वं चत्वं च
४४०,५५ ४४२. का० द्विवचनमनभ्यासस्यैक० ३।३।१ द्विवचनाधिकारः साम्यम् पा० एकाचो द्वे प्रथमस्य ६।१।१ द्विवचनाधिकार:
साम्यम् ४४३. का० द्विवचनमनौ
१।३।२ प्रकृतिभाव: लाघवम् पा० ईदूदेद् द्विवचनं प्रगृह्यम्, प्लुत- १।१।११: प्रगृह्यसंज्ञा
गौरवम् प्रगृह्या अचि नित्यम् ६।१।१२५ प्रकृतिभावश्च ४४४. का.द्विषिपुष्यतिकृषि० ३।७।२८ इडागमनिषेध: लाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः । लाघवम् ४४५. का० द्वेस्तीयः
२।६।१७ तीयप्रत्ययः साम्यम् पा० द्वेस्तीयः
५।२।५४ तीयप्रत्ययः ४४६. का० धातुविभक्तिवर्जमर्थवल्लिङ्गम् २।१।१ लिङ्गसज्ञा लघुसज्ञा पा० अर्थवदधातुरप्रत्ययः प्रातिपदिकम्, १।२।४५, प्रातिपदिकसंज्ञा महती सज्ञा
कृत्तद्धितसमासाश्च ४४७. का० धातोर्यशब्दश्चक्रीयितम्० ३।२।१४ यप्रत्ययः, चेक्रीयित- साम्यम्
संज्ञा च पा० धातोरेकाचो हलादेः क्रिया- ३।१।२२ यङ् प्रत्ययः
समभिहारे यङ् ४४८. का० धातोर्वा तुमन्तादिच्छतिनैक० ३।२।४ सन् प्रत्ययः साम्यम् पा० धातोः कर्मण: समानकर्तृका- ३।१७ सन् प्रत्ययः साम्यम्
दिच्छायां वा
साम्यम
साम्यम्