________________
५३०
३९९. का ० त्रेस्त्रयश्च
कातन्त्रव्याकरणम्
पा० ह्रस्वनद्यापो नुट्, त्रेस्त्रयः
२।१।७३
त्रयादेशो नु-आगमश्च लाघवम् ७।१।५४, नुडागमस्त्रयादेशश्च गौरवम्
५३
४००. का० त्वन्मदोरेकत्वे ते मे त्वा मा तु२।३।३ द्वितीयायाम्
पा० तेमयावेकवचनस्य, त्वामौ द्वितीयायाः
४०१. का ० त्वमहं सौ सविभक्त्योः पा० त्वाहौ सौ, शेषे लोपः . ङेप्रथमयोरम्
४०२. का ० थलि च सेटि
पा० थलि च सेटि
४०३. का० थल्यृकारात् पा० ऋतो भारद्वाजस्य
४०४. का ० दन्भेरिच्च
'ते-मे-त्वा-मा'
आदेशा:
'ते-मे-त्वा-मा'
आदेशा:
३।६।३४
पा० सूत्राभावः। दरिद्रातेरार्धधातुकं ६ |४|११०
लोपो वक्तव्यः
(म० भा० )
४०८. का ० दश समाना:
पा० पाघ्राध्मास्थाम्नादाण्दृश्यर्ति ४११. का ० दादानीमौ तदः स्मृतौ पा० दानी च तदो दा च
८।१।२२,
२३
२।३।१०
७।२।९४. 'त्व- अह-लोप९०;१।२८ अम्' -आदेशा: ३।४।५१ एत्वमभ्यासलोपश्च
साम्यम्
३।४।१२१ एत्वमभ्यासलोपश्च
साम्यम्
_३।७।३६
इडागमनिषेधः
साम्यम्
७/२/६३
इडागमनिषेध:
साम्यम्
३।३।४१
इत्, ईत्, अभ्यासलोपश्च साम्यम्
७।४।५६
इत्, ईत्, अभ्यासलोपश्च साम्यम्
पा० दम्भ इच्च ४०५. का ० दन्शिसन्जिस्वन्जिरन्जीनामनि ३|६|४ पा० दंशसञ्जस्वञ्जां शपि
नकारलोपः
साम्यम्
६।४।२५
नकारलोपः
साम्यम्
४०६. का ० दययासश्च
साम्यम्
पा० दयायासश्च
साम्यम्
४०७. का ० दरिद्रातेरसार्वधातुके
उत्कर्षः
गौरवम्
'त्वम्-अहम्'-आदेशौ लाघवम्
गौरवम्
३।२।१८
आम्प्रत्ययः
३।१।३७ आम्प्रत्ययः
आकारलोपः
१|१|३ समानसंज्ञा
-
पा० सञ्ज्ञासूत्राभावः – 'अक्' प्रत्याहारव्यवहारो दृश्यते । ४०९. का ० दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहि ० ३ । ७।३०१ पा० एकाच उपदेशेऽनुदात्तात् ४१०. का ० दाणो यच्छः
अन्वर्थता
कृत्रिमता
लाघवम्
७२।१० इडागमनिषेधः
गौरवम्
३/६/७५
यच्छ-आदेशः
अर्थलाघवम्
७।३।७८
यच्छ-आदेशः
शब्दलाघवम्
२।६।३६
दा-दानीम्प्रत्ययौ साम्यम्
साम्यम्
लाघवम्
इडागमनिषेध:
५।३।१८.१९दा-दानीम्प्रत्ययौ
J