________________
५२८
कातन्त्रव्याकरणम्
पा० तिष्ठतेरित् ७।४।५ इत्त्वम्
साम्बम ३७४. का० तुदभादिभ्य ईकारे ।२।३५ अन्तेर्नकारराहित्यम् लाघवम् पा० आच्छीनद्योर्नु
७१८० नुमागमविकल्पः गौरवम् ३७५. का० तुदादेरनि
||२', गुणनिषेधः लाघवम् पा० सार्वधातुकमपित्, विङति च १।२।४:१।७ ङिद्वद्भावो गौरवम्
गुणनिषेधश्च ३७६. का. तुभ्यं मह्यं ऊयि २।३।१० 'तुभ्यम्-मह्यम्' आदेशौ लाघवम् पा० तुभ्यमह्यौ ङयि, शेष लोपः, ७।२।९५. तुभ्य-मह्य-लोप- गौरवम् उप्रथमयोरम्
९०:११२८ अमादेशा: ३७७. का० तुमर्थाच्च भाववाचिनः २।४।२८ चतुर्थीविभक्तिः साम्यम
पा० तुमर्थाच्च भाववचनात् २।३।१५ चतुर्थीविभक्तिः साम्यम् ३७८. का० तृतीयादेर्घढधभान्तस्य ३।६।१०० चतुर्थवर्णादेशः सुबोधता ___ पा० एकाचो बशो भष् ८।२१३७ भष्भाव: दुबोधता
झषन्तस्य स्ध्वोः ३७९. का० तृतीयादौ तु परादिः २।१।७ उदनुबन्धागमनियमः उत्कर्षः
पा० आद्यन्तो टकिती १।१।४६ टिदागमनियमः अपकर्षः ३८०. का० तृतीयासमासे च २।१।३४ सर्वनामकार्यनिषेधः साम्यम् पा० तुतीयासमासे
१।१।३० सर्वनामसंज्ञानिषेधः साम्यम् ३८१. का तृतीया सहयोगे २।४।२५ तृतीयाविभक्तिः
पा० सहयुक्तेऽप्रधाने २।३।१० तृतीयाविभक्तिः साम्यम् ३८२. का० तृहेरिड् विकरणात् ३६८७ इडागमः
लाघवम् पा० तृणह इम् ७।३।९२ इमागमः
गौरवम् ३८३. का० तृफलभजत्रपश्रन्थि- ३।४।५३ एत्वमभ्यासलोपश्च लाघवम्
ग्रन्थिदन्भीनां च पा० तृफलभजत्रपश्च, वा भ्रमुत्रसाम् ६।४।१२२ - एत्वमाभ्यासलोपश्च गौरवम्
.
साम्यम्
साम्यम्
साम्यम्
३८४. का० ते थे वा सम्
१।५।३ सकारादेश: पा० विसर्जनीयस्य सः ८।३।३४ मकारादेश: ३८५. का० ते धातवः
३।२।१६ धातुसंज्ञा पा० सनाद्यन्ता धातवः
317102 धातुसंज्ञा ३८६. का० तेन दीव्यति संसृष्टं तरतीकण०१६/ इकण प्रत्ययः
साम्यम् साम्यम् लाघवम्