________________
गौरवम्
साम्यम् साम्यम्
गौरवम्
परिशिष्टम्-२
५१५ पा० आद् गुणः
६।१।८७ गुणकादेशः अपकर्षः १९५. का० उशनःपुरुदंशोऽनेहसां सावनन्तः २।२।२२ अनादेश: लाघवम्
पा० ऋदुशनस्पुरुदंशोऽनेहसां च ७।१।९४ अनङादेश: १९६. का० उपविदजागृभ्यो वा ३।२।२० आम्प्रत्यय: साम्यम्
पा० उषविदजागृभ्योऽन्यतरस्याम् ३।१।३८ । आम्प्रत्ययः १९७. का० ऊर्णोतेर्गुणः
३।६८५ पा० ऊोतेर्विभाषा
७।३।९० वृद्ध्यादेश: साम्यम् १९८. का० ऊष्माणः शषसहाः ११.१५ ऊष्मसंज्ञा अन्वर्थता पा० सज्ञासूत्राभाव:
शल्प्रत्याहारः कृत्रिमता १९९. का० ऋकारे च
३।३।२० नकारागमः बोधसौकर्यम् पा० तस्मानुड् द्विहल: ७।४।७१ नुडागमः बोधकाठिन्यम २००. का० ऋच्छ ऋतः
३।६।१७ गुणादेश:
साम्यम् पा० ऋच्छत्यताम्
७।४।११ गुणादेश: साम्यम् २०१. का० ऋत ईदन्तश्विचेक्रीयित० ३।४।७१ ईकारागमः पा० रीङ् ऋत: ७।४।२७ रीङागमः
लाघवम् २०२. का० ऋतश संयोगादेः ३।६।१५ गुणादेशः साम्यम् पा० ऋतश्च संयोगादेर्गुणः ७।४।१० गुणादेशः
साम्यम् २०३. का० ऋतोऽवृत्रः ३।७।१६ इडागमनिषेध: लाघवम्
पा० एकाच उपदेशऽनुदात्तात् ७।२।१० इडागमनिषेध: गौरवम् २०४. का० ऋदन्तात् सपूर्वः २।१।६३ उकारादेश: साम्यम् पा० ऋत उत् ६।१।१११ उत्त्वम्
साम्यम २०५. का० ऋदन्तानां च
३।५।११ गुणनिषेधः लाघवम् पा० उश्च, क्ङिति च १।२।१२; किद्भावो गुण
११५
निषेधश्च २०६. का० ऋमतो री:
३।३।३४ री-आगमः साम्पम् पा० गगृदुपधस्य च
७।४।१० गंगागमः
साम्यम् २०७. का० ऋवर्णस्याकारः ३।३।१६ अकारादेशः साम्यम् पा० उरत्
७।४।६६ अकारादेश: साम्यम् २०८. का० ऋवणे अर्
१।२।४ अरादेशा ऋवर्णलोपश्च उत्कर्षः पा० आद गुणः, उरण ग्परः। ६:११८७. गुणो रपरत्वं च अपकर्षः
११११२१
HERE 1111 111111111111111;
गौ बम