________________
परिशिष्टम्-२
५१३ पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः अपकर्षः १६८. का० इववर्णयोलोप: स्वरे ये च २।६।४४ इवर्णावर्णयोलोपः साम्यम पा० यस्येति च
६।४।१४८ इवर्णावर्णयोर्लोपः साम्यम् १६९. का० इवों यमसवर्णे न च १।२।८ यकारादेशः अर्थलाघवम्
परो लोप्यः पा० इको यणचि
६।१७७ यणादेश: शब्दलाघवम् १७०. का. इसुस्दोषां घोषवति रः २।३।५९ रकारादेशः साम्यम् पा० ससजुषो रुः
८।२।६६ 'रु' आदेश: साम्यम १७१. का० ईकारान्तात् सिः २।१।४८ सिलोपः
साम्यम पा० हल्ड्याब्भ्यो दीर्घात् ६।१।६८ सुलोप:
साम्यम् सुतिस्यपृक्तं हल् १७२. का० ईकारे स्वीकृतेऽलोप्यः । २।४।५१ अकारलोपः लाघवम् पा० यस्येति च
६।४।१४८ अकारेकारलोपः। गौरवम् १७३. का० ईड्यो
२।२।५४ अनोऽकारलोपः साम्यम् पा० विभाषा ङिश्योः ६।४।१३६ अनोऽकारलोपः साम्यम् १७४. का० ईड्जनोः सध्वे च ३१७।५ इडागमः पा० ईड् जनोचे च ७।२।७८ इडागमः
साम्यम् १७५. का० ईदूतोरियुवौ स्वरे २।२।५६ इयुवादेशी उत्कर्षः पा० अचि श्नुधातुध्रुवां ६।४७७ इयङवङादेशो अपकर्षः
वोरियडुवङी १७६. का० ईदूत् ख्याख्यौ नदी २।११९ नदीसंज्ञा
साम्यम् पा० य स्याख्यो नदी १।४।३ नीसंज्ञा साम्यम् १७७. का० ईप्सितं च रक्षार्थानाम् २०४९ अपादानसंज्ञा लाघवम् ___पा० भीत्रार्थानां भयहेतुः, १।४।२५.२७ अपादानसंज्ञा
वारणार्थानार्माप्सितः १७८. का० ईयस्तु हिते
२।६।१० ईयप्रत्ययः लाघवम् पा० तस्मै हितम, फढखछघां ५।१५; छप्रत्ययः ईयादेशश्च गौरवम् प्रत्ययादीनाम्
७१२ १७९. का० ईशः से
३७१४ इडागमः
उत्कर्षः पा० ईश: से
७७७ इडागमः अपकर्षः १८०. का० उकारलोगो बमोर्वा ३।४।३, उकारलोप- साम्यम
11111 1111 11011011 anul luia
साम्यम्
गौरवम्