________________
परिशिष्टम्-२
५११
गौरवम्
गौरवम्
लाघवम्
गौरवम्
१४१. का० इजात्मने पदेः प्रथमैकवचने ३।२।२९ इच् प्रत्ययः लाघवम् पा० चिण ते पदः
३।१।६० च्लेश्चिणादेशः १४२. का० इटश्चेटि
३।६।५३
साम्यम् पा० इट ईटि
८।२।२८ सिचो लोप: साम्यम् १४३. का० इटि च
३।४।२७ आकारलोपः । पा० आतो लोप इटि च ६।४।६४ आकारलोपः लाघवम् १४४. का० इटो दी? ग्रहेरपरोक्षायाम् ३।७।१२ इटो दीर्घः
साम्यम् पा० ग्रहोऽलिटि दीर्घः ७।२।३७ इटो दीर्घ: साम्यम् १४५. का० इडागमोऽसार्वधातुकस्यादि० ३।७।१ इडागमः
पा० आर्धधातुकस्येड् वलादेः ७।२।३५ इडागमः १४६. का० इणतः
२।६।५ इण् प्रत्यय: साम्यम् पा० अत इञ्
४।१।९५ इञ् प्रत्यय: साम्यम् १४७. का. इणच
३।४।५८ यकारादेशः अर्थलाघवम् पा० इणो यण
६।४।८१ यणादेश: शब्दलाघवम् १४८. का० इणोऽनुपसृष्टस्य ३।४।७० दीर्घादेश: लाघवम् पा० एतेर्लिङि
७।४।२४ ह्रस्वविधिव्याख्या गौरवम् १४९. का० इणो गा
३।४।८३ इणो गादेश: साम्यम् पा० इणो गा लुङि
२।४।४५ इणो गादेशः साम्यम् १५०. का० इण्स्थादापिबतिभूभ्यः सिचः ० ३।४।९२ सिचो लुक् साम्यम् पा० गातिस्थाघुपाभूभ्यः सिचः २।४।७७ सिचो लुक् साम्यम्
परस्मैपदेषु १५१. का० इतो लोपोऽभ्यासस्य ३।३।३८ अधिकारसूत्रम्
पा० अत्र लोपोऽभ्यासस्य ७।४।५८ अधिकारसूत्रम् १५२. का० इदंकिम्भ्यां थमुः कार्य: २।६।३९ थमुप्रत्ययः
पा० इदमस्थमुः, किमश्च ५।३।२४.२५ थमुप्रत्ययः १५३. का० इदमियमयं पुंसि २।३।३४ इयमयमादेशौ लाघवम् पा० इदमो मः, य: सौ, ७।२।१०८; मकारस्य मकारः । गौरवम् इदोऽय् पुंसि
११०.१११ दकारस्य यकार:
इदोऽयादेशश्च १५४. का० इदमो ह्यधुनादानीम् २।६।३५ हि-अधुना-दानीम्' साम्यम्
प्रत्ययाः
लाघवम् गौरवम् साम्यम् साम्यम्