________________
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः
४६३ __३. अध्यगीढ्वम् । अधि + अट् + इङ् + अद्यतनी-ध्वम् । 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२।५६) धातु से अद्यतनीविभक्तिसंज्ञक उ० पु०-ए० व० 'ध्वम्' प्रत्यय, 'अद्यतनीक्रियातिपत्त्योर्वा गीरादेश इष्यते' इस वचन के आधार पर 'इङ्' को 'गी' आदेश, अडागम, प्रकृत सूत्र से धकार को ढकार तथा “इव) यमसवणे न च परो लोप्यः' (१।२।८) से इकार को यकारादेश ।
४. समस्थिवम् । सम् + अट + स्था + अद्यतनी-ध्वम् । ‘सम्' उपसर्गपूर्वक 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से अद्यतनीविभक्तिसंज्ञक उ० पु०-ए० व० 'ध्वम्' प्रत्यय, अडागम, “तिष्ठतेरित्' (३।५।४७) से धातुगत आकार को इकारादेश तथा प्रकृत सूत्र द्वारा धकार को ढकारादेश ।
५. तुष्टुवे । स्तु + परोक्षा-ध्वे । 'टुञ् स्तुतौ' (२।६५) धातु से परोक्षाविभक्तिसंज्ञक उ० पु०-ए० व० 'ध्वे' प्रत्यय, द्विर्वचनादि तथा प्रकृत सूत्र द्वारा धकार को ढकारादेश।
६. चकृढ्वे । कृ + परोक्षा-ध्वे । 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक उ० पु०-ए० व० 'ध्वे' प्रत्यय, द्विवचनादि तथा प्रकृत सूत्र द्वारा धकार को ढकारादेश ||८४२।
८४३. मों मार्जिः [३।८।२३] [सूत्रार्थ
'मृज्' धातु का जो गुणनिष्पन्न ‘मर्ज' शब्दरूप, उसके स्थान में 'मार्जि' आदेश होता है ।।८४३।
[दु० वृ०]
'मर्ज' इत्येतस्य मार्जिरादेशो भवति, मार्टा, मायति, अमाश् । माजों वर्तते । मर्ज इति किम् ? मृष्टः, मृष्टवान् । अगुणे स्वरे वा वक्तव्यम् – परिमार्जन्ति, परिमृजन्ति ।।८४३।।
[दु० टी०] ___ मो० । ननु ‘अमार्ट' इत्यत्राटा सह कथं मार्जिन भवति, अटस्तद्ग्रहणेन ग्रहणात्? सत्यम्, यद्यपि प्रकृतेः पूर्वोऽट, तथापि साक्षाद् बाह्यप्रत्ययापेक्षित्वाद् बहिरङ्गो गुणस्त्वन्तरङ्गो भावनानिमित्तत्वात्, ततो मार्जिरप्यन्तरङ्ग इति, तदसत् । गुणरूपोपलक्षितस्य मर्को ग्रहणेऽट: कुतः प्रसङ्गः । तथा मामार्जीत चेक्रीयितलुगन्तमते कुत: समुदायादेश इति। मृष्टः इति । तस् प्रत्ययो निष्ठा वा । अगुण इत्यादि । अप्राप्ते विभाषा, मृजेरिति सम्बन्धोऽर्थवशात् केचिदिच्छन्ति केचिनेच्छन्ति, तन्मतं सूत्रकारस्येति भावः । स्रष्टा, म्रष्टुमित्यपि प्रत्युदाहरन्त्येके। येषां मृजेरपि अकारागमोऽस्तीति मतम्, नैतद् भाष्यचिन्तितम् ।।८४३।
[वि० प०]
मों० । माजों वर्तते इति घञ्प्रत्ययेऽपि न गत्वम्, अभिधानात् । मृष्टः इति निष्ठा तस् वा, अगुणत्वादिह मृजेरुपधालक्षणगुणस्याभावान मर्जरूपमस्तीति भावः । वक्तव्यम् इति । केचिदिच्छन्ति केचिनेच्छन्ति, ये नेच्छन्ति तन्मतमिह प्रमाणमित्यर्थः ।।८४३।