________________
सरस्वतीभवन-ग्रन्थमाला
[१३५ ]
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणम्
(तृतीयो भागः)
[ द्वितीयखण्डम् ] श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया कलापचन्द्र'-टीकया
आचार्यबिल्वेश्वरकृतटीकया
सम्पादकीयसमीक्षया
No - OO OC कुलपतेः प्रो०राजेन्द्रमिश्रस्य प्रस्तावनया च समलङ्कृतम्
सम्पादक: प्रो०जानकीप्रसादद्विवेदः आचार्यः संस्कृतविभागे, शब्दविद्यासङ्कायाध्यक्षश्व केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानम्, सारनाथः, वाराणसी
. PREM
वाराणस्याम् १९२५ तमे शकाब्दे
२०६० तमे वैक्रमाब्दे
२००३ तमे बैस्ताब्दे