________________
३६६
कातन्त्रव्याकरणम्
७७६. पतेः पप्तिः [३।६।९६] [सूत्रार्थ 'अण्' प्रत्यय के परे रहते 'यत्' को 'पप्ति' आदेश होता है।।७७६। [दु० वृ०] पतेः पप्तिर्भवति अणि परे। अपप्तत् । श्वेरद् वक्तव्यः-अश्वत् ।।७७६। [दु० टी०] पतेः। श्वेरद् वक्तव्यः' इति केचिद् रूपमिदं मन्यन्ते, तन्मते न वक्तव्यमुच्यते।।७७६। [वि० प०]
पतेः। लदनुबन्धत्वादण् । श्वेरद् वक्तव्यः इति। "जृश्विस्तम्भुम्रचुम्लुचुग्लुचां वा” इति वचनादण् । वक्तव्यो व्याख्येय: इतीह वर्णविकारो दृश्यते इत्यर्थ:।।७७६।
[समीक्षा
'अपप्तत्' आदि शब्दरूपों के साधनार्थ 'पत्' धातु में अकार-तकार के मध्य में पकार की आवश्यकता होती है । इसकी पर्ति कातन्त्रकार ने 'पत' को 'पप्त' आदेश करके तथा पाणिनि ने पुमागम करके की है- “पत: पुम्” (अ० ७।४।१९)। पाणिनि के अनुसार मित् आगम यतः धात्वादि के अन्तिम अच् के बाद प्रवृत्त होते हैं, अत: यहाँ पकारोत्तरवर्ती अकार के बाद होगा- “मिदचोऽन्त्यात् पर:' (अ० १।१।४७)। यहाँ पाणिनीय पुमागम की अपेक्षा कातन्त्रीय 'पप्त्' आदेश में लाघव सन्निहित है।
[रूपसिद्धि
१. अपप्तत्। अट् + पत् - अण् + दि। 'पत्ल पतने' (११५५४) धातु से अद्यतनीसंज्ञक परस्मैपद - प्र० पु०-ए० व० 'दि' प्रत्यय, अडागम, अण् प्रत्यय, प्रकृत सूत्र से 'पत्' धातु को 'पप्त्' आदेश तथा “पदान्ते धुटां प्रथमः” (३।८।१) से दकार को तकारादेश ।।७७६।
७७७. कृपे रो लः [३।६।९७] [सूत्रार्थ] 'कृप्' धातुगत रकार के स्थान में लकारादेश होता है।।७७७। [दु० वृ०]
कृपे रेफस्य लकारो भवति। कल्प्ता, कल्पयति, कल्प:। कथं कलप्तः, क्लप्तिरिति? रश्रुतेलश्रुतेरिति वक्तव्यं वा। इह ऋकारस्थस्य रेफस्यावर्णात्मन: लकारस्थो लकारोऽवर्णात्मा आन्तरतम्याद् भवन् ऋकारस्य लकार एव स्यात्, अव्यतिरिक्तत्वात् । कथं कृपा? लाक्षणिकत्वात् । कृपणादयो हि औणादिका इति ।।७७७।
[दु० टी०]
कृपेः। कथमित्यादि जातिनिर्देशादित्याह - रश्रुतेर्लश्रुतिरिति । वर्णैकदेशास्तु वर्णच्छायानुकारिणः इति दर्शयन्नाह- वक्तव्यं वेति। वक्तव्यं व्याख्येयम् । ऋकारादकार: