________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद: २८९ ३. “स्को: संयोगाद्योरन्ते च' इत्यत्र संयोगादिग्रहणमुपलक्षणार्थम्। मध्यस्यापि लोप इत्यगतिकानां गतिरियम् (टु० टी०)।
४. तश्चेरिह शोपधत्वात् संयोगादिलोपो नास्तीत्यन्तलोप उच्यते (वि० प०)। ५. वर्गग्रहणं व्यक्त्यवधारणार्थ भविष्यतीति कश्चित् (बि० टी०)। [रूपसिद्धि]
१. व्रष्टा। वश्च् + ता। 'वश्चू छेदने' (५।१९) धातु से श्वस्तनीविभक्तिसंज्ञक परस्मैपद- प्र० पु०-ए० व० 'ता' प्रत्यय, प्रकृत सूत्र से चकारलोप, “छशोश्च" (३। ६।६०) से शकार को षकार तथा “तवर्गस्य षटवर्गासवर्ग:' (३। ८ । ५) से तकार को टकारादेश।
२. वक्ष्यति। व्रश्च् + स्यति। 'वश्चू छेदने' (५ । १९) धातु से भविष्यन्तीसंज्ञक परस्मैपद-प्र० पु० - ए० व० 'स्यति' प्रत्यय, प्रकृत सूत्र से चकारलोप, शकार को षकार, “षढो: क: से' (३। ८। ४) से षकार को ककार, “निमित्तात् प्रत्ययविकारागमस्थ: सः षत्वम्'' (३। ८। २६) से सकार को षकार तथा ‘क-ष्' संयोग से क्षकार।
३. मङ्क्ता । मस्ज् + ता। 'टु मस्जो शुद्धो' (५ । ५१) धातु से श्वस्तनीसंज्ञक प० प० - प्र० पु० - ए० व० 'ता' प्रत्यय, “मस्जिनशोधुटि'' (३। ५ । ३१) से नकारागम, “धुटां तृतीयः” (२। ३। ६०) से सकार को दकार, “तवर्गश्चटवर्गयोगे चटवर्गो' (२। ४। ४६) से दकार को जकार प्रकृत सूत्र से जकार का लोप, "चवर्गस्य किरसवर्णे" (३। ६। ५५) से जकार को ककार, “मनोरनुस्वारो घुटि" (२। ४। ४४) से नकार को अनुस्वार तथा “वर्गे वर्गान्त:' (२। ४। ४५) से अनुस्वार को डकारादेश।
४. मक्ष्यति। मस्ज् + स्यति। 'टु मस्जो शुद्धौ' (५। ५१) धातु से भविष्यन्तीविभक्तिसंज्ञक - प० प० – प्र० पु० – ए० व० स्यति' प्रत्यय, नकारागम, स् को द्, द् को ज्, प्रकृत सूत्र से जकारलोप, ज् को क्, स् को ष्, 'क् + ष्' मिलकर 'क्ष' वर्ण, न् को अनुस्वार तथा अनुस्वार को वर्गान्त डकार आदेश।। ७१५ ।
७१६. यन्योकारस्य [३।६। ३६]
[सूत्रार्थ
‘यन्' विकरण के परे रहते धातु के ओकार का लोप होता है।। ७१६ । [दु० वृ०]
धातोरोकारस्य यनि परे लोपो भवति। द्यति, स्यति। यनीति किम् ? उपोयते। पनिमित्तादेश: पूर्वस्मिन् स एव ।। ७१६ ।
[दु० टी०]
यन्यो । नकारग्रहणं "दिवादेर्यन्” (३। २।३३) इत्यस्यैव परिग्रहार्थ- मित्याहयनीत्यादि। उपपूर्वस्य वेबो यजादित्वात् सम्प्रसारणम् ।। ७१६।