________________
१९४
कातन्त्रव्याकरणम्
[विशेष वचन] १. कुङ् - शब्दे इति यावत् कुटादिस्तावत्, वृत्करणात् (दु० टी०)।
२. प्रच्छेरनीय इत्येके। सम्प्रसारणं रूढमित्यर्थः। यथा पञ्जिका' इति, पचि विस्तारवचने इत्यस्य चकारस्य जत्वं दृश्यते, तथायमपीत्यर्थः (टु० टी०; द्र०-वि०प०)।
[रूपसिद्धि]
१. उत्कुटिता। उद् + कुट् + इट् + ता। 'उद्' उपसर्गपूर्वक 'कुट कौटिल्ये' (५ । ८३) धातु से 'ता' प्रत्यय, इट् का आगम, द् को त् तथा प्रकृत सूत्र से गुण का अभाव।
२. उत्कुटितुम्। उद् + कुट् + इट् + तुम् + सि। 'कुट' धातु से तुम् प्रत्यय, इट् का आगम तथा प्रकृत सूत्र से गुणनिषेध।
३. उत्कुटिष्यति। उद् + कुट् + इ + स्यति। 'कुट्' धातु से भविष्यन्तीसंज्ञक 'स्यति' प्रत्यय, इडागम तथा गुणाभाव।
४. उत्कुटितव्यम्। उद् + कुट् + इट् + तव्य + सि। 'कुट्' धातु से ‘तव्य' प्रत्यय, इडागम, गुणनिषेध, लिङ्गसंज्ञा, सि-प्रत्यय तथा अमादेश।
___५. उत्पुटिता। उद् + पुट् + इट् + ता। उद्' उपसर्गपूर्वक 'पुट संश्लेषणे' (५ । ८४) धातु से 'ता' प्रत्यय, अन्य प्रक्रिया सं०-१ की तरह।
६. उत्पुटितुम्। उद् + पुट + इट् + तुम् + सि। रूपसिद्धि सं०-२ की तरह। ७. उत्पुटिष्यति। उद् + पुट् + इट् + स्यति। रूपसिद्धि सं०-३ की तरह।
८. उत्पुटितव्यम्। उद् + पुट् + इट् + तव्य + सि। रूपसिद्धि सं०-४ की तरह।। ६५९।
६६०. विजेरिटि [३। ५। २८] [सूत्रार्थ]
इडागम के रहने पर 'ओ विजी भयचलनयोः' (५ । ११; ६ । १९) धातु को गुण नहीं होता है।। ६६०।
[दु० वृ०]
विजेरिटि परे गुणो न भवति। 'ओ विजी' (५ । ११५; ६ । १९) – उद्विजिता, उद्विजितुम्, उद्विजिष्यते। कथम् उद्वेजिता ? इना सिद्धम्।। ६६०।
[दु० टी०]
विजे:। 'विजिर् पृथग्भावे (२। ८२) इत्यस्य न ग्रहणम्, इडागमेनासंबन्धादित्याह- ओ विजीति। 'ओ विजी भयचलनयोः' (५। ११५; ६। १९) इत्यस्य ग्रहणम् इत्यर्थः।। ६६०।