________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१८७
[बि० टी० ]
सर्व॰ । परोक्षायां सर्वत्रेत्युच्यताम्, किमात्मनेपदग्रहणेन । न च वक्तव्यम् - परस्मैपदमनुवर्तते, उत्तरत्र परस्मैपदग्रहणात् ? सत्यम्, प्रतिपत्तिगौरवं
स्यात् ।। ६५३ ।
[समीक्षा]
'दुदुहे दुदुहाते' आदि शब्दरूपों के सिद्ध्यर्थ धातु के गुणनिषेध की जो अपेक्षा होती है, उसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है “सार्वधातुकमपित्, क्ङिति च " (अ० १ । २ । ४; १ । ५) ।
[विशेष वचन ]
१. प्रतिपत्तिगौरवं स्यात् (दु० टी०; बि० टी० ) ।
[रूपसिद्धि]
१. दुदुहे । दुह + परोक्षा - ए । 'दुह प्रपूरणे' (२ । ६१) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद - प्रथमपुरुष 'ए' प्रत्यय, धातुद्विर्वचनादि तथा गुणाभाव ।
२ . दुदुहाते । दुह् + परोक्षा – आते । 'दुह प्रपूरणे' (२ । ६१) धातु से परोक्षाविभक्तिसंज्ञक 'आते' प्रत्यय, धातु को द्विर्वचनादि तथा गुणाभाव ।
३. दुदुहिरे । दुह् + परोक्षा - इरे । 'दुह प्रपूरणे' (२ । ६१) धातु से 'इरे' प्रत्यय, धातु को द्विर्वचनादि तथा गुणाभाव ।
४. चक्रे । कृ + परोक्षा – ए । 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपदद- प्रथमपुरुष - एकवचन 'ए' प्रत्यय, धातु को द्विर्वचन, अभ्यासादि कार्य, ऋ को र् आदेश तथा प्रकृत सूत्र से गुण का निषेध |
५. चक्राते। कृ + परोक्षा-आते। 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक 'आते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
६. चक्रिरे । कृ + परीक्षा – इरे । 'डुकृञ् करणे' (७।७) धातु से परोक्षासंज्ञक 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६५३ ।
६५४. आशिषि च परस्मै [३ । ५। २२]
[ सूत्रार्थ]
आशीर्विभक्तिसंज्ञक परस्मैपद प्रत्यय के परे रहते धातु को गुण आदेश का निषेध होता है ।। ६७८
[दु०वृ०]
सर्वेषां धातूनां सर्वत्राशिषि च परस्मैपदं गुणो न भवति । चीयात्, चीयास्ताम्। दुह्यात्, दुह्यास्ताम् । परम्मा इति किम् ? चंपीप्ट, धोषीष्ट ।। ६५४
[दु० टी० ]
आशि। ‘आशिषि ये' इति सिद्धं परम्मा इति स्पष्टार्थम् । 'धोपीष्ट' इति धुनोते रूपमिदम् ।। ६५८ ा