________________
तृतीये आख्याताध्याये पञ्चमो गुणपाद:
१७७ ३. आदीध्यनम्। आ + दीधी + युट् + सि। आङ् उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयो:' (२। ५७) धातु से "युट् च" (४। ५। ९४) सूत्र द्वारा युट् प्रत्यय, ट् अनुबन्ध का प्रयोगाभाव, “युवुझामनाकान्ताः' (४। ६ । ५४) से 'यु' को 'अन' आदेश, प्रकृत सूत्र से गुणाभाव, “य इवर्णस्या०" (३। ४। ५८) से ईकार को यकार, "धातुविभक्तिवर्जमर्थवल्लिङ्गम्' (२। १ । १) से 'आदीध्यन' की लिङ्गसंज्ञा, सि-प्रत्यय, “अकारादसंबद्धौ मुश्च" (२। २। ७) से 'मु' का आगम तथा 'सि' प्रत्यय का लोप।
४. आवेव्यनम्। आ + वेवी + युट् + सि। आङ् उपसर्गपूर्वक 'वेवीङ् वेतिना तुल्ये' (२। ५८) से युट् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।
५. आदीध्यकः। आ + दीधी + वुण + सि। आङ्-उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयो:' (२। ५७) धातु से “वुण्तृचौ'' (४। २। ४७) सूत्र द्वारा 'वुण्' प्रत्यय, युवुझामनाकान्ताः ” (४।६।५४) से 'वु' को 'अक' आदेश, प्रकृत सूत्र से गुणाभाव, “य इवर्णस्या०' (३। ४। ५८) से ईकार को यकार, लिङ्गसंज्ञा तथा विभक्तिकार्य।
६. आवेव्यकः। आ + वेवीङ् + वुण + सि। 'आङ्' उपसर्गपूर्वक 'वेवी वेतिना तुल्ये' (२। ५८) धातु से 'वुण्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६४७।
६४८. रुदविदमुषां सनि [३। ५।१६] [सूत्रार्थ
'सन्' प्रत्यय के परे रहते 'रुदिर् अश्रुविमोचने' (२ । ३१), 'विद ज्ञाने' (२ । २७) तथा 'मुष स्तेये' (८। ४९) धातु का गुणादेश नहीं होता है।। ६४८ ।
[दु० वृ०]
एषां गुणो न भवति सनि परे। रुरुदिषति, विविदिपति, मुमुषिषति। पारिशेष्याद् विदिर्ज्ञानार्थ:। सनि व्यञ्जनादेय्पधत्वाद् विकल्पेष्टौ नित्यार्थं वचनम् ।। ६४८।
[दु० टी०]
रुद० । पारिशेष्यादिति। अन्ये हि विदोऽनिट: "सनि चानिटि" (३।५।९) इत्यनेनैव तेषां सिद्धत्वात्। सनीति "व्यञ्जनादेर्युपधस्यावो वा" (४। १। ११) इत्यत्र "संश्च" इति वक्ष्यतीति भावः।। ६४८।
[वि० प०]
रुद० । पारिशेष्यादिति। अन्येषां विदामनिटत्वात् “सनि चानिटि" (३। ५। ९) इत्यनेनैव सिद्धे गुणनिषेध इत्यर्थः। सनीत्यादि। “व्यञ्जनादेर्युपधस्यावो वा” (४। १ । ११) इत्यतः संश्चेति वक्तव्यमिति वक्ष्यति। ततो यथा लिलिखिषति, लिलखिषतीत्यत्र विकल्पः, तथाऽत्रापि स्यादिति भावः।। ६४८ ।
[समीक्षा]
'रुरुदिषति, विदित्वा, मुषित्वा' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित गुणनिषेध दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "रुदविदमुषग्रहिस्वपिप्रच्छ: