________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
३. न चेकारविधानं सिचो लोपार्थमिति युक्तम् (वि० प० ) । ४. इकारविधानं हि लाघवार्थमपि स्यात् (वि० प० ) ।
१७३
[रूपसिद्धि]
+
१. समस्थित। सम् + अट् + स्था सिच् + त । सम् - उपसर्गपूर्वक 'ष्ठा गतिनिवृत्तौ ' (१ । २६७) धातु से "समवप्रविभ्यः स्थः " ( ३ । २ । ४२-१४) सूत्र के नियमानुसार अद्यतनीविभक्तिसंज्ञक आत्मनेपद - प्रथमपुरुष एकवचन 'त' प्रत्यय, अडागम, सिच् प्रत्यय, ‘स्थादोरिरद्यतन्यामात्मने” (३ । ५ । २९) से धातुगत आकार को इकार, प्रकृत सूत्र से अगुण तथा " ह्रस्वाच्चानिटः " ( ३ । ६ । ५२ ) से सिच् प्रत्यय का लोप । २. समस्थिषाताम्। सम् + अट् + स्था सिच् + आताम्। सम्—उपसर्गपूर्वक 'ष्ठा गतिनिवृत्तौ' (१। २६७) धातु से अद्यतनीसंज्ञक आताम्-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
+
३. अदित। अट् + दा + सिच् + त। 'डु दाञ् दाने' (२ । ८४) धातु से अद्यतनीसंज्ञक ‘त’ प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
४. अदिषाताम्। अट् + दा + सिच् + आताम्। 'डुदाञ् दाने' (२। ८४) धातु से अद्यतनीसंज्ञक आताम्-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
५. अधित । अट् + धा + सिच् + त। 'डु धाञ् धारणपोषणयो: ' (२ । ८५) धातु से अद्यतनीविभक्तिसंज्ञक 'त' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
+
६. अधिषाताम् । अट् + धा सिच् + आताम्। 'डु धाञ् धारणपोषणयो:' (२। ८५) धातु से अद्यतनीविभक्तिसंज्ञक आताम्-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६४४ । ६४५. भुवः सिज्लुकि [३।५।१३]
[सूत्रार्थ]
सिच् प्रत्यय का लुक् हो जाने पर 'भू' धातु को गुणादेश नहीं होता है । । ६४५ । [दु०वृ०]
भुवो धातो: सिज्लुकि सति गुणो न भवति । अभूत्, अभूताम्, अभूवन्। भुव इति किम् ? अस्थात् । सिज्लुकीति वचनान्नामिनो निवृत्तिर्वेति शङ्क्यते । । ६४५ ।
[दु० टी०]
भुवः । ननु लुञ्चनं लुक्, सम्पदादित्वाद् भावे क्विपि कृते लुचीति भवितव्यम्, कथं लुकीति ? सत्यम्, लुक्शब्दोऽव्युत्पन्नोऽप्यस्तीति । सिजिति किमर्थम् ? बोभवीति । अथ सिचीत्यर्थवशात् षष्ठ्यन्तं सम्बध्यते । प्रतिपत्तिरियं गरीयसी स्यात् ।। ६४५ ।
[वि० प० ]
भुवः । अभूदिति। ‘“इण्स्था० " ( ३।४।९३) इत्यादिना सिचो लुक् । अस्थाद् इत्यादि । यद्यत्रागुणत्वं स्यात् तदा "दामागायति ० " ( ३।४।२९) इत्यादिना ईत्त्वं प्रसज्येत ।