________________
१५६
कातन्त्रव्याकरणम्
विकरण इति। पुषाणेति। आनेत्यादिनानो विकरण: "हेरकारादहन्तेः' (३।४।३३) इति हेर्लोपः।। ६३५।
[बि० टी०]
अनि च० । विकरण इत्यादि। “अभ्यस्तानामुसि" (३५६) इति गुणविधानाद् विधिर्न स्यात्। अन्यथा ‘यस्य स्थाने य आदेशास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि० ९१) इति न्यायादनेनेव गणो भवतीति न देश्यम्, नियमार्थ भविष्यति अभ्यस्तद्वारेण य उसादेशस्तस्मिन्नेव गुणः, तेन विदादिद्वारेण य उसादेशस्तत्रानेनैव व्यावृत्यते। किञ्च करोतेर्मिदेरित्यत्र विकरणोऽनुवर्तिष्यते एव, अन्यथा विकरणाभावे नियमोऽपि सम्भवेत् । तनादिदैवादिकयोर्मध्ये कृविदोरेव गुण इति।। ६३५।
[समीक्षा]
रोचते, वर्धते, भवति, नयति' आदि शब्दरूपों के सिद्ध्यर्थ 'रुच् – वृध्' धातुओं में उपधासंज्ञक उकार-ऋकार को तथा 'भवति, नयति' आदि में धात्वन्तवर्ती ऊकार – ईकार को गुणादेश करने की आवश्यकता होती है। इसकी पूर्ति कातन्त्रकार ने एक ही प्रकृत सूत्र से की है, परन्तु पाणिनि ने एतदर्थ दो सूत्र बनाए हैं - "सार्वधातुकार्धधातुकयोः, पुगन्तलघूपधस्य च'' (अ० ७। ३। ८४, ८६)। इस प्रकार पाणिनीय प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव स्पष्ट है।
[विशेष वचन] १. न ह्येकेन विधिनियमश्च युज्यते (दु० टी०)। २. सिद्धे सत्यारम्भो विधिनियमार्थ इत्याह (दु० टी०)। ३. अन्ग्रहणं नियमप्रतिपत्त्यर्थम् (दु० टी०)। ४. पूर्वेणैव सिद्धे नियमार्थम् (वि० प०)। [रूपसिद्धि]
१. रोचते। रुच् + अन् + ते। रुच दीप्तौ' (१४७३) धातु से वर्तमानासंज्ञक आत्मनेपद- प्रथमपुरुष – एकवचन 'ते' प्रत्यय, "अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण, न्' अनुबन्ध का प्रयोगाभाव तथा प्रकृत सूत्र से उपधाघटित उकार को गुणादेश।
२. वर्धते। वृध् + अन् + ते। वृधु वृद्धौ' (१४८५) धातु से वर्तमानासंज्ञक आत्मनेपद प्रथमपुरुष-एकवचन 'ते' प्रत्यय, अन् विकरण तथा प्रकृत सूत्र द्वारा उपधासंज्ञक ऋकार को गुणादेश।
३. भवति। भू + अन् + ति। 'भू सत्तायाम्' (१ । १) धातु से 'ति' प्रत्यय, 'अन्' विकरण, प्रकृत सूत्र से ऊकार को गुण ओकार तथा “ओ अव्'' (१ । २। १४) से ओकार को अवादेश।
४. नयति। नी + अन् + ति। ‘णी प्रापणे' (१ । ६००) धातु से 'ति' प्रत्यय,