________________
१२६
कातन्त्रव्याकरणम्
द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, प्रकृत सूत्र से घ्रा-धातु मं अन्तिम आकार को ईकार, "चण्परोक्षाचेक्रीयितसनन्तेषु'' (३। ३। ७) से 'घी' को द्वित्व, अभ्याससंज्ञा, रेफ का लोप, ह्रस्व, अभ्यासवर्ती इकार को गुण, “द्वितीयचतुर्थयो: प्रथमतृतीयौ'' (३। ३ । ११) से घ् को ग्, “कवर्गस्य चवर्ग:'' (३। ३। १३) से ग् को ज्, 'जेघ्रीय' की धातुसंज्ञा तथा विभक्तिकार्य।
२. देध्मीयते। ध्मा + य + ते। पुन: पुनर्धमति। 'ध्या शब्दाग्निसंयोगयो:' (१।२६६) धातु से क्रियासमभिहार अर्थ में 'य' प्रत्यय, प्रकृत सूत्र स धातुगत आकार को ईकार तथा अन्य प्रक्रिया प्राय: पूर्ववत् ।।६१६।
६१७. यिन्यवर्णस्य [३।४७७] [सूत्रार्थ 'यिन्' प्रत्यय के परे रहते अवर्ण के स्थान में ईकार आदेश होता है।। ६१७ ।
दु० वृ०]
यिनि परेऽवर्णस्य ईकारो भवति। वस्त्रोयति मालीयति। च्वो च दीर्घाभवति - मालीस्यात्। अशनायोटन्यधनाया: बुभुक्षापिपासाकाङ्क्षासु निपाता रूढाः। अशनमिच्छति भोक्तम् अशनायति। उदकमिच्छति पातुम् उदन्यति। धनमिच्छति तृष्णक् - धनायति।। ६१७।
[दु० टी०]
यिन्य० । अवर्णस्याग्रहण प्राप्ने ईत्वमुच्यते। च्वौ चेत्यादि। रूढिशब्दा हि तद्धिता इति च्वावीत्वं मन्यते। अशनायेत्यादि। अन्यत्राशनमिच्छति दातुम् अशनीयतीति आन्वं न भवति। उदकमिच्छति स्नानाय उदकीयति, कस्य नत्वमलोपश्च न भवति। धनमिच्छति दानाय धनीयति. अत्राप्याकारो न भवति। अत्र समाधिः – परदर्शने ये निपातास्ते रूढाः, तत्र धातव एव यिन्यभिधीयन्ते! अशनमिन्छति भाक्तम्, उटकमिच्छति पातुम्, धनमिच्छति तृष्णग् इति नाम्नो यिन्प्रत्ययो नाभिधीयते। एवं “वृषाश्वयोः सश्चान्तो मैथुनतृष्णायाम्' इति न वक्तव्यम्। वृषमिच्छति गोमैथुनाय-वृषस्यति। एवम् अश्वस्यति बडवा। आभ्यां तु यिन्नाभिधीयते। तथा "नामिनोऽसन्तश्चादनतृष्णायाम्" इति न वक्तव्यम्। दधि भक्षितुमिच्छति 'दध्यस्यति, दधिष्यति'। एवं 'मध्वम्यति. मधुष्यति' । क्षीरास्यति, क्षीरस्यति। लवणास्यति, लवणस्यति। क्षीरलवणाभ्यां सान्तत्वमेवेति एके।। ६१७।
[वि० प०]
यिन्य० । च्वौ चेति। एतत्तु तद्धितानां रूढिशब्दत्वात्। अशनायेत्यादि। अत्र यथायोगमात्त्वम्, कस्य च नत्वम् अलोपश्चेति निपात्यते। अन्यत्राशनमिच्छनि दातम् अशनीयति। उदकमिच्छति स्नानाय उदकोयति। धनमिच्छति दानाय धनीयति इति व्याख्यानम्, पुनरत्र परदर्शने ये निपाता रूढास्त इह धातवाऽभिधीयन्ते! अशनायधातु