________________
१२४
कातन्त्रव्याकरणम्
६१५. चेक्रीयिते च [३।४।७५ ]
[सूत्रार्थ]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते 'ऋ' तथा संयोगादि धातु के ऋकार को गुणादेश होता है ।। ६१५ । [दु० वृ०]
अर्तेः संयोगादेश्च धातोर्ऋतश्चक्रीयिते परे गुणो भवति । अरायते, सास्मर्यते।। ६१५।
[दु० टी० ]
चेक्री॰। चकार उक्तसमुच्चयमात्रे । 'अरार्यते' इति गुणे कृते “स्वरादेर्द्वितीयस्य” (३।३।२) इति यस्य सरेफस्य द्विर्वचनम् ।। ६१५ ।
[वि० प० ]
चक्री 'अरायते' इति ऋप्रभृतिश्चेति वचनाच्चेक्रीयितम् ।। ६१५ ।
[बि० टी० ]
चक्री
। एकयोगे कृते चानुकृष्टत्वान्नोत्तरत्र तदा भिन्नयोगः सुखार्थः ।। ६१५ । [समीक्षा]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते 'ऋ' धातु से 'अरार्यते' आदि तथा संयोगादि 'स्मृ' धातु से 'सास्मयते' आदि शब्दों के साधनार्थ ऋ को अरादेश की अपेक्षा होती है, इसकी पूर्ति दोनों ही आचार्यों ने गुणविधान से की है। पाणिनि का सूत्र है "यङि च" (अ० ७१४ | ३० ) ।
[विशेष वचन ]
१. चकारः उक्तसमुच्चयमात्रे (दु० टी० ) ।
२. चानुकृष्टत्वान्नोत्तरत्र, तदा भिन्नयोगः सुखार्थः (वि० टी० ) ।
[रूपसिद्धि]
१. अरार्यते । ऋ + चेक्रीयित य ते । पुनः पुनरियर्ति । 'ऋ प्रापणे च, ऋ सृ गतौ' (१।२७५, २३४) धातु से " धानोयंशब्दश्चक्रीयितं क्रियासमभिहारे” (३ । २।१४) सूत्र द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, प्रकृत सूत्र से 'ऋ' को गुण, "स्वरादेर्द्वितीयस्य " (३।३।२) से रेफसहित 'य' को द्विर्वचन, अभ्याससंज्ञादि, 'अरार्य' की धातुसंज्ञा तथा विभक्तिकार्य ।
—
२. सास्मर्यते। स्मृ + चेक्रीयित य + ते । पुनः पुनः स्मरति । 'स्मृ चिन्तायाम्, स्मृ आध्याने' (१ । २७२, ५२१) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, प्रकृत सूत्र से 'ऋ' को गुण, द्विर्वचनादि, 'सास्मर्य' की धातुसंज्ञा तथा विभक्तिकार्य ।। ६१५ ।
-