________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
२. यन्तु। इण् + पञ्चमी - अन्तु । 'इण् गतौ ' (२।१३) धातु से पञ्चमीसंज्ञक प्रथमपुरुष - बहुवचन 'अन्तु' प्रत्यय, "अन् विकरण: कर्तरि " ( ३।२।३२) से 'अन्' विकरण, “अदादेर्लुग् विकरणस्य " ( ३।४।९२ ) से उसका लुक्, "द्वित्वबहुत्वयोश्च परस्मै" (३।५।१९) से अगुण तथा प्रकृत सूत्र से इकार को यकारादेश ।। ५९८। ५९९. नोर्वकारो विकरणस्य [३।४५९]
९९
[सूत्रार्थ]
अगुण स्वरादि प्रत्यय के परवर्ती होने पर असंयोगपूर्व 'नु' विकरणघटित उकार को वकारादेश होता है ।। ५९९ ।
[दु० वृ०]
नोर्विकरणस्यासंयोगपूर्वस्य स्वरादावगुणे वकारो भवति । सुन्वन्ति, चिन्वन्ति । विकरणस्येति किम् ? नुवन्ति, नोनुवः । असंयोगपूर्वस्येति किम् ? तक्ष्णुवन्ति ।। ५९९ । [दु० टी० ]
नोर्व० । नोनुवः इति । भृशं नौतीति यशब्दः, पचादित्वादच्, तस्य लुगचि ।। ५९९ । [वि० प० ]
नोर्व० । नोनुवः इति । भृशं नौतीति धातोर्यशब्दः, पचादित्वाद् अच्, "तस्य लुगचि” (४।४।४५) इति कृते ' प्रत्ययलुकां चानाम् " ( ४ । १ । ४) इति अगुणत्वादुवादेशः ।। ५९९ । [समीक्षा]
स्वादिगणपठित धातुओं में "नुः ष्वादेः " ( ३।२।३४ ) से 'नु' विकरण होता है, जिससे 'सुन्वन्ति, चिन्वन्ति' आदि शब्दरूप सिद्ध होते हैं, परन्तु इनके सिद्ध्यर्थ नु-विकरणघटित उकार को वकारादेश की आवश्यकता होती है। इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है "हुश्नुवो: सार्वधातुके" (अ० ६ । ४ । ८७)। पाणिनि ने 'श्नु' विकरण के साथ 'हु' धातु को भी एक ही सूत्र में सम्मिलित कर लिया है, परन्तु कातन्त्रकार ने दो सूत्र बनाए हैं।
[रूपसिद्धिः ]
१. सुन्वन्ति । सु + नु + वर्तमाना - अन्ति । 'षुञ् अभिषवे' ( ४। १) धातु से वर्तमानाविभक्तिसंज्ञक ‘अन्ति' प्रत्यय, "नु ष्वादेः " (३ ।२।३४) से 'नु' विकरण तथा प्रकृत सूत्र से नु- घटित उकार को वकारादेश |
+
२. चिन्वन्ति । चि + नु वर्तमाना—अन्ति। 'चिञ् चयने' (४। ५) धातु से 'अन्ति' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । । ५९९ ।