________________
५०२
क्र०सं० विशिष्टशब्दाः
३३४. पाणिनितन्त्रे
३३५. पाणिनिमतम्
३३६. पादपूरणे
३३७. पादविहरणम्
३३८. पारमार्थिकः
३३९. पुरुषसंज्ञा
३४०. पुरुषा ह्येते लोकतः सिद्धाः
३४१. पूजा
३४२. पूर्वनिपातः
३४३. पूर्वपरत्वविवक्षा ३४४. पूर्वपरव्यवहार: ३४५. पूर्वपक्ष: ३४६. पूर्वपक्षार्थ: ३४७. पूर्वपक्षावसरः ३४८. पूर्वाचार्यकृतव्यवहारः ३४९. पूर्वाचार्यप्रसिद्धेयं संज्ञा ३५०. पूर्वाचार्यसंज्ञा ३५१. पूर्वापरीभूतावयवा
३५२. पृथग्योगः
३५३. पौनःपुन्यम् ३५४. पौनरुक्त्यम्
३५५. पौर्वापर्यम्
कातन्त्रव्याकरणम्
पृ०सं० क्र०सं० विशिष्टशब्दा: ३६३. प्रतिपत्तिगौरवम्
१४२
२४०
४
३५६. प्रकरणम्
३५७. प्रकृतिप्रत्ययौ प्रत्ययार्थ
१६०
४६
१६
१४
१३३
६०
१८, १९
२३
७, १०८, २०७, ३६५
३७१. प्रत्ययपाद:
९०
३७२. प्रत्ययार्थः
२१६
३७३. प्रत्यासत्त्या
१६ ३७४. प्रत्याहारः
११५ ३७५. प्रत्युदाहरणम्
११४ ३७६. प्रमाणम् ३८
१०७, १११
३७७. प्रमाणाभावात् ३७८. प्रयुज्यमानग्रहणम्
९७ | ३७९. प्रयुज्यमानग्रहणान्वयः २७ ३८०. प्रयोगत एव सिद्धा
२५६, २६०, २७२, २८६, २९९, ३०१, ३३७, ३६९, ३७४, ४०३ १३८, ४०३
१५८
३४
१०५
२३
१२५
२१
११७
२४८
२१
११
४०२
२५३
११
२९
२९
८९
१२७
९०
११, ४७
३६४. प्रतिपत्तिरियं गरीयसी
३६५. प्रतिपत्त्यर्थम्
३६६. प्रतिपदोक्तम्
३६७. प्रतिपदोक्तग्रहणम्
३६८. प्रतिलक्ष्यम्
३६९. प्रत्ययः
३७०. प्रत्ययनियम:
सह ब्रूतः
३५८. प्रकृतिविकारभावविवक्षायाम्
३५९. प्रकृत्यर्थः
३६०. प्रक्लृप्ति:
३६१. प्रक्रियागौरवम्
३६२. प्रतिपत्ति: ७, १३, १९, २३, ४०
३८, २२४ ३८१. प्रयोगनियम: २६२ ३८२. प्रयोगानुसारात् ३८३. प्रयोजनम् ३८४. प्रयोजनान्तरम् ३८५. प्रवृत्तिः
३९, ४३ ३८६. प्रश्नावकाश: १२८ ३८७. प्रसिद्धिः २, ६ ३८८. प्रागभावः २०७
२४९
पृ०सं० १३८, २५५,
३८९. प्राचीनाचार्यशास्त्रसिद्धा
३९०. प्रापणम्
३५ २४
५
४४
३९
of no w
१६
४०