________________
परिशिष्टम् - ३ = श्लोकसूची
क्र०सं०
श्लोकाः
पृ०सं०
अत्रादिशेषो वचनोत्स्थ एवं तात्पर्यतोऽनादिनिवृत्तिराप्ता। नास्ति द्वयोरत्र च सन्नियोगशिष्टत्वमेतेन पपावियेष।। (वैद्यकारिका)
३४१
१५२
३४१
अथ सामान्यवाचित्वाद् विशेषश्चेन्न गम्यते। कियते कट इत्यादौ द्वितीया किं न जायते।। अथ स्यान्मङ्गले प्रश्ने कार्यारम्भेष्वनन्तरे। अधिकारे प्रतिज्ञाशामन्वादेशादिषु क्वचित् ।। अद्यतन्यां द्युतादीनां वृतादेः स्यसनोस्तथा। यजादेरादिशब्देन श्वस्तन्यामुभयं कृपेः।।
२३२, २८०,२८३ अनागतमतिकान्तं साम्प्रतं चेति तत् त्रयम्। सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते।। अनादिसंलोपनिमित्ततादिशेषस्य शाब्दी न तु वास्तवी सा। अभ्यासजात्याश्रयणे प्रयत्नः शेषानुपात्तावपि लोपयुक्तौ।। ३४ अनुदात्तजितो धातो: क्रियाविनिमये तथा। निविशादेस्तथा विप्र! विजानीयात्मनेपदम्।। अन्त्यवर्णसमुद्भूता धातवः परिकीर्तिताः।।
(नन्दि० का०, का० २) ४९ अपहाय महीशमार्चिचत् सदसि त्वां ननु भीमपूर्वजः।।
(मा० का०) २९३ अमक्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना। नारायण इव श्रीमांस्त्वं चेन्नाराधयिष्यथाः।। अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्जितम् । प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ।।
(ना० पु० ५२।३; ५३१५८) १२६ अर्थादुपपदत्वे तु तथा चैवानुबन्धतः । कारकाच्चैव विज्ञेयः शेष उक्तश्चतुर्विधः ।। (वररुचि:) २९३
९३
१२.