________________
सरस्वतीभवन-ग्रन्थमाला
[१३५ ]
आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणम
(तृतीयो भागः) [प्रथमखण्डम् ]
श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया 'कलापचन्द्र'-टीकया
आचार्यबिल्वेश्वरकृतटीका सम्पादकीयसमीक्षया
कुलपतेः प्रो०राममूर्तिशर्मणः प्रस्तावनया च विभूषितम्
सम्पादक. प्रो० जानकीप्रसादद्विवेदः आचार्यः, संस्कृतविभागे, शब्दविद्यासङ्कायाध्यक्षश्च केन्द्रीय-उच्चतिब्बतीशिक्षा-संस्थानम्, सारनाथ-वाराणसी
सकत-वि
नन्द-सं
linde
LOCHDInny
मैंगोपन
वाराणस्याम् १९२२ तमे शकाब्दे
२०५७ तमे वैक्रमाब्दे
२००० तमे ख़स्ताब्दे