________________
४००
कातन्त्रव्याकरणम्
४. पंफलिता | पंफूल्य +श्वस्तनी-ता | चेक्रीयितप्रत्ययान्त 'पंफुल्य' धातु से श्वस्तनीसंज्ञक ता-प्रत्यय तथा अन्य विभक्ति-आदि कार्य ।। ५३०।
५३१. ऋमतो रीः [३।३।३४] [सूत्रार्थ]
ऋकारघटित धातु के अभ्यासान्त में अकार को 'री' आगम होता है चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते ।। ५३१ ।
[दु० वृ०]
ऋमतो धातोश्चेक्रीयिते योऽभ्यासस्तस्यातोऽन्तो रीर्भवति । नरीनृत्यते, परीपृच्छ्यते ।। ५३१।
[दु० टी०]
ऋमतः । ऋर्विद्यतेऽस्येति अमान् । यदि नित्ययोगे मन्तुरयं नृतीप्रभृतीनामेव स्यात, अथ संसङ्गे प्रच्छिप्रभृतीनामेव स्याद् अन्तरङ्गत्वात्, सम्प्रसारणे तु पश्चाद् द्विर्वचने सति ? सत्यम् । तदेतदावर्तनादेव सिद्धम्, उभयत्र वन्चेरिति । द्विरुक्तिकाले नित्यं वा क्रमानिति भावः । नरीनृतीति, परीपृच्छीति मतम् । रिरौ च चेक्रीयितलुकि, कृञ् - चरिकर्ति, चर्कर्ति । वृञ् – वरिवर्ति, वर्वति । ऋमत इति किम् ? क विक्षेपे-चाकर्तीति ।। ५३१।
[वि० प०]
ऋमतः। ऋर्विद्यते यस्य स अमान इति । नित्ययोगे मन्तुरयम्, आवृत्त्या संसङ्गेऽपि विधीयते, व्याख्यानात् । तेन परीपृच्छ्यते इति । प्रच्छेः सम्प्रसारणे कृतेऽपि भवति । अन्यथा नृतीप्रभृतीनामेव स्यात् ।। ५३१ ।
[बि० टी०]
ऋमतः । आवृत्त्या संसगे च विधीयते इति । ननु आवृत्तौ किं कारणं तदिति, येन लाक्षणिकस्यापि ग्रहणम् । अतः ऋत इत्येव युज्यते । तत्राह - व्याख्यानादिति । व्याख्यानं च 'ऋतो रीः' इत्येव करणम्, न च ऋदन्तस्य धातोरिति वक्तव्यम् । “अत ईदन्तश्विचेक्रीयितयिन्नायिषु" (३।४।७२) इत्यनेन ईकारागमे रेफस्य ऋदन्तत्वानुपपत्तेः, न तु ऋतधातोः, स्वरादित्वेन चेक्रीयिताभावात् । अर्थाद् ऋकारसहितस्य धातोरिति बोद्धव्यम् । एवञ्च सति लाक्षणिकपरिग्रहो न भविष्यति किं मन्तुविधानेन ? तबलात् संसङ्गेऽपि ततो लाक्षणिकस्यापीत्यर्थः, द्विरुक्तिकाले नित्यं वा ऋमान् इति भावः । टीकायां सिद्धान्तान्तरम् ऋमत इति किम् – चाकर्तीति । केयमत्र शङ्का ? तथा च वार्तिकम् -