________________
कातन्त्रव्याकरणम्
४. यंयमिता | यंयम्य + ता । 'यम उपरमे ' (१।१५८) धातु से क्रियासमभिहार अर्थ में 'य' प्रत्यय, द्विर्वचनादि, अनुस्वारागम, धातुसंज्ञा तथा विभक्तिकार्य ।। ५२८ । ५२९. जपादीनां च [३।३।३२]
३९६
[ सूत्रार्थ ]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते 'जप' इत्यादि धातुओं के अभ्यासान्त अकार को अनुस्वारागम होता है ।। ५२९ । [दु० वृ०]
'जप' इत्येवमादीनां चेक्रीयिते योऽभ्यासस्तस्यातोऽन्तोऽनुस्वारो भवति । जंजप्यते, जंजपिता | जंजभ्यते, जंजभिता । 'जप - जभ - दह-द-श्- भन्ज् - पश' षडेते
जपादयः || ५२९ ।
[दु० टी० ]
जपा० । 'जप मानसे च, जभ नृभि गात्रविनामे, दह भस्मीकरणे, दश दशने, भन्जो आमर्दने' (१।१३५, ३९३, २४३, २९०; ६।१३)। पशिरयमगणनिर्दिष्टोऽप्यत एव गणवचनाद् धातुरवसीयते । चेक्रीयितलुकि नलोपार्थं दर्शि लुप्तानुषङ्गं पठन्ति मतान्तरवादिनः - दंदशीति ।। ५२९।
[वि० प० ]
जपा० । जप मानसे, जभ जृमि गात्रविनामे, दह भस्मीकरणे, दन्थ् दशने (१।१३५, ३९३, २४३, २९० ) । एभ्यो लुपादेर्गर्ह्यादिति गर्ह्येऽर्थे यशब्दः । गर्हितं जपतीत्यादि वाक्यम् | 'भन्जो आमर्दने' ( ६ । १३) । पशिरिह पठ्यते, स चागणपरिपठितोऽप्यत एव वचनाद् धातुरवसीयते || ५२९ ।
[बि० टी० ]
जपादीनाम् । पशिरिह पठ्यते स चाग़णपठितोऽपीति । ननु ' पश बाधने' ( ९।१३९) पशधातुर्गणे पठितस्तत् कथमिदम् ? नैवम्, अभिप्रायापरिज्ञानात् पूर्वेर्गणकारैर्गणेऽयं न पठितः, आधुनिकेस्तु जपादिपाठाद् गणे लिखित इति भावः । तथा च धातवश्च द्विधा - गणपठिताः, अगणपठिताश्च । केचिदत्र दशीति कृतानुषङ्गलोपं पठन्ति । दंदशीत्यत्र चेक्रीयितलुकि 'लुग्लोपे न प्रत्ययकृतम्' (कलाप० २२२/६९ ) इति निषेधाद् अनुषङ्गलोपो न स्यादिति तद्बलादनुषङ्गलोप इति ।। ५२९ ।