________________
३९४
कातन्त्रव्याकरणम् (१।१६२), मामव्यते । अन्यथा अन्तस्था द्विप्रभेदाः- सानुनासिका निरनुनासिकाश्चेति । यथा चल- चंचल्यते, तय- तंतय्यते, मव-मंमव्यते, तथात्रापि प्राप्नोति । इह तु सानुनासिकस्य छन्दस्येव दर्शनादित्यदोषः । तथा च पदकारोऽप्याह - ‘अमोऽतोयम्' इति न्याय्यः पक्षः । कथं भृशं चलति चञ्चल इति ? रूटित्वात् । 'जंगमीति, वंवनीति' मतान्तरम् ।। ५२८।
[वि० प०]
अतः । बंभणितेति । पूर्ववदस्य च लोपे “यस्याननि" (३।६।४८) इति यलोपः। 'बाभाम्यते' इति 'भाम क्रोषे (१।४०३), अभ्यासस्य ह्रस्वत्वे कृते लाक्षणिकोऽयमकार इति ततो दीर्घः । पूर्वसूत्रादन्तग्रहणं वर्तते । अत एवागमत्वे लब्धे यत् पुनरन्तग्रहणं तन्नागमार्थम् अपि तु विरत्यर्थं ततो "वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इत्यस्य विषयत्वादनुस्वारः पक्षे तिष्ठतीत्याह- पुनरन्तेत्यादि ।।५२८।
[बि० टी०]
अतः । तकार उच्चारणार्थः । इह पुनः "तपरस्तत्कालस्य" (अ० १।१।७०) 'बाभाम्यते' इत्यनुस्वाराभावार्थः । “अवर्ण इवर्षे" (१।२।२) इत्यत्र वर्णग्रहणादेतद्वचनस्यानादरात्, तर्हि कथं बाभाम्यते इत्याह- प्रतिपदोक्तग्रहणादिति । अन्तस्थानां सानुनासिकत्वं नाद्रियते, छान्दसत्वादिति । 'चाचल्यते, तातय्यते, मामव्यते' इत्येव भवति । चञ्चल इति, रूटित्वात् । ये तु अन्तस्था द्विप्रभेदाः सानुनासिका निरनुनासिकाश्चेति मन्यन्ते, तन्मते 'यंयम्यते' इत्यादि । ननु तन्मते मव्यधातोः 'मामव्यते' इति कथम् ? सत्यम् । अतो योऽनुनासिकः स एवान्तो यस्येत्यपि मन्यन्ते, ततश्च योऽतः परः सोऽन्तो नास्ति यश्चान्तः नातः पर इति । ननु 'जंघन्यते' इत्यत्र "अभ्यासाच" (३।६।३०) इति कथं घत्वम्, अनुस्वारेण व्यवधानात, यतोऽन्तोऽनुस्वारोऽकारग्रहणेन ग्रहणात् । नैवम्, अवयवावयवोऽपि समुदायस्यावयव इत्यदोषः ।। ५२८।
[समीक्षा]
'तंतन्यते, जंगम्यते, रंरम्यते' इत्यादि प्रयोगों के साधनार्थ तन्, गम्, रम्' आदि धातुओं के अभ्यासान्त में अनुस्वार का होना आवश्यक है । इसकी पूर्ति कातन्त्रकार ने अनुस्वारागमनिर्देश से तथा पाणिनि ने नुगागमविधान से की है । पाणिनि का सूत्र है - "नुगतोऽनुनासिकान्तस्य" (अ०७।४।८५)। नुगागम करने से पाणिनि को “आद्यन्तौ टकितौ, नश्चापदान्तस्य झलि" (अ० १।१।४६; ८।३।२४) ये दो सूत्र और भी अपेक्षित होते हैं । इस प्रकार कातन्त्रकार के