________________
३७६
कातन्त्रयाकरणम्
द्वित्व, दोनों इकारों को गुण, "चवर्गस्य किरसवर्णे" (३।६।५५) से जकार को ककार तथा "व्यञ्जनाद् दिस्योः" (३।६।४७) से दि-प्रत्यय का लोप ।
६. अवेवेक् । अट् + विज् + ह्यस्तनी-दि । 'विजिर् पृथग्भावे' (२१८२) धातु से ह्यस्तनीसंज्ञक दिप्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
७. वेवेष्टि । विष् + अन्लुक् + ति | 'विष्ल व्याप्तौ' (२।८३) धातु से वर्तमानासंज्ञक प्रथमपुरुष-एकवचन ति-प्रत्यय, अन् विकरण, उसका लुक् तथा अन्य प्रक्रिया पूर्ववत् । ८. वेवेष्टु । विष् + अन्लुक् + पञ्चमी-तु । अन्य प्रक्रिया पूर्ववत् ।। ५२० ।
__५२१. भृङ्हाङ्माङामित् [३।३।२४] [सूत्रार्थ]
'भृञ् - हाङ्-माङ्' इन तीन धातुओं के अभ्यास में विद्यमान अकार को इकारादेश होता है, सार्वधातुकसंज्ञक प्रत्यय के पर में रहने पर ||५२१।
[दु० वृ०]
भृङ्हाङ्माङामभ्यासस्य सार्वधातुके परे इद् भवति । बिभर्ति, बिभृयात् । जिहीते, अजिहीत | मिमीते, अमिमीत ।। ५२१ ।
[दु० टी०]
भृञ् । हाङिति ङकारोपादानाद् 'ओ हाक् त्यागे' (२/७१) इत्यस्य न भवति, जहाति । भृङ्माङोस्त्वनुबन्धो विस्पष्टार्थ एव भवति, "जुहोत्यादीनां सार्वधातुके" (३।३।८) इत्यभ्यासस्य सम्भवात् ।। ५२१।
[वि० प०]
भृञ् । इहापि पूर्ववद् द्विवचनम् “उभयेषामीकारो यजनादावदः" (३।४।४४) इति हाङ्माङोरीत्वम्, ह्यस्तन्यामडागमः ।। ५२१ ।
[बि० टी०]
भृञ् । भृञ्हाङिति डकारोपादानाद् 'ओ हाक् त्यागे' (२।७१) इत्यस्य न ग्रहणम् । भृञ्-हाङोङानुबन्धौ विस्पष्टार्थाविति टीकायाम् । अत्रैव वार्त्तिकः -
हाङो डकारो हि विशेषणार्थस्त्यागार्थहाधातुरनेन हेयः।
तदन्ययोः सम्भवदर्शनार्थमस्तीति संज्ञाबलजा द्विरुक्तिः॥ इति सुगमम् ।। ५२१।