________________
तृतीये आख्याताध्याये तृतीयो निर्वाचनपादः
क्लिदेर्नाम्युपधत्वात् कः । क्नसि - चरि-चलि-पति- वदि - हनि - पाटयतिभ्यो नाच्प्रत्ययो द्विर्वचनं निपातनं चेति ||५०५ |
૩૨૭
[दु० टी० ]
जुहो० । अदाद्यन्तर्गणो जुहोत्यादिः । तिब्ग्रहणं सुखप्रतिपत्त्यर्थम्, अन्यथा ह्वादीनामित्युक्ते ह्वेञोऽपि ग्रहणं संभाव्यते । अनूलुकीति न कृतम्, प्रतिपत्तिगौरवात् । जुहोत्यादीनां सार्वधातुके द्विर्वचनमप्राप्तम् अनेन विधीयते नात्रोक्तिबाधा पूर्वेणापि भवत्येव । अजुह्वद् इत्यादि । क्लिद्यति, चिक्लिदः । क्नस्यति, चक्नसः । चरतीति चराचरः, चलतीति चलाचल: । पततीति पतापतः । वदतीति वदावदः । हन्तीति घनाघनः । पाटयतीति पाटुपटः । केचित् 'पाटुपट:' इत्यादौ दीर्घत्वं नेच्छन्ति । पक्षे – चरः, चलः, पतः, वदः, हनः, पाटः । क्लिदक्नसोर्विभाषा नाभिधीयते ॥ ५०५ |
[वि० प० ]
जुहोo | अदाद्यन्तर्गणो जुहोत्यादिः । 'हु दाने, ञि भी भये ' (२।६८) इत्यादि । चिक्लिदेत्यादि । क्लिद्यति, क्नस्यति, चरति, चलतीत्यादि वाक्यम् | पक्षे चरः, चलः, पतः, पदः, हनः, पाटः । क्लिदक्नसोर्द्विर्वचनं विभाषा नाभिधीयते || ५०५ ।
[बि० टी० ]
जुहोति । अथ जुहोतीत्यादीनां सार्वधातुके द्विर्वचनं चणादिषु न द्विर्वचनमित्युक्त्या पूर्वसूत्रस्य बाधा कथं न स्यात्, नैवम् । सार्वधातुकेऽप्राप्तं द्विर्वचनं कथमन्यन्निवर्तयितुं शक्नोति । जजनानीति बहूदाहरणं केचिद् वदन्ति छन्दस्येवेति । तन्निरासार्थमिति हेमकरः । तिग्रहणं सुखप्रतिपत्त्यर्थम् । अथ ह्वादीनामित्युक्ते ञोऽपि ग्रहणं संभाव्यते । अनूलुकीति न कृतं प्रतिपत्तिगौरवाद् इति टीकायाम् । न चेत्यादि । क्लिदेर्नाम्युपधत्वात् कः । अत्रापि द्विर्वचनं निपातनं चेति सम्बन्धनीयम् ||५०५
[समीक्षा]
'जुहोति, बिभेति' आदि शब्दरूपों के सिद्ध्यर्थ द्विर्वचनविधि आवश्यक है, इसे कातन्त्रकार ने प्रकृत सूत्र द्वारा 'हु' आदि धातुओं में साक्षात् निर्दिष्ट किया है | जबकि पाणिनि ने 'श्लु' के परवर्ती होने पर धातु का द्वित्व किया है ! “श्लौ” (अ० ६।१।१०) । कातन्त्रीय धातुपाठ में 'हु' आदि धातुओं को अदादिगण ( ह्वादिगण ) में ही पढ़ा गया है । परन्तु पाणिनि ने भिन्न रूप में पढ़ा है । पाणिनि ने अदादिगण की धातुओं में ' शप्' विकरण का लुक् तथा जुहोत्यादिगणपठित धातुओं में शप् का श्लु विधान किया है । कातन्त्रकार ने उभयत्र 'अन्' विकरण