________________
२७५
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
४९३. चेक्रीयितान्तात् [३।२।४३] [सूत्रार्थ] चेक्रीयितप्रत्ययान्त धातु से कर्ता अर्थ में आत्मनेपद होता है ।।४९३ । [दु० वृ०] चेक्रीयितान्ताद् धातोः कर्तर्यात्मनेपदानि भवन्ति । पापच्यते, लोलूयते ।।४९३। [दु० टी०]
चेक्री० । अन्तग्रहणं सुखप्रतिपत्त्यर्यमेव | कश्चिद् भाषायामपि चेक्रीयितलुगन्तं मन्यमानःसाक्षाप्रतिपादनार्थमाह - बोभवीति । तन्न, "चर्करीतं चेत्येके"(२१४०) इति परस्मैपदिषु अदादौ पाठात् सिद्धम् ।।४९३।
[वि० प०]
चेक्री० । प्रकृतेरन्त एव प्रत्ययो भवति, यदिहान्तग्रहणं तत् सुखार्थम् । अन्ये तु चेक्रीयितलुगन्तं भाषायामपि मन्यमानाः साक्षाच्चेक्रीयितान्तप्रतिपत्त्यर्थं वर्णयन्ति । तेन 'बोभवीति, पापचीति' परस्मैपदमेव । तदयुक्तम्, तदपि “चर्करीतं च" (२।४०) इत्यादौ परस्मैपदिषु पाठात् सिद्धमेव ।।४९३ ।
[समीक्षा]
'पुनः पुनरतिशयेन वा पचति' इस अर्थ में 'पापच्यते' तथा 'पुनः पुनरतिशयेन वा लुनाति' अर्थ में लोलूयते' प्रयोग के सिद्ध्यर्थ चेक्रीयितसंज्ञक य-प्रत्ययान्त धातु से आत्मनेपद का विधान दोनों ही व्याकरणों में किया गया है | कातन्त्रकार ने क्रियासमभिहार अर्थ में धातु से जिस य-प्रत्यय का विधान किया है, उसकी पूर्वाचार्यों के अनुसार चेक्रीयितसंज्ञा की है- “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३।२।१४)। इस प्रकार उन्हें चेक्रीयितप्रत्ययान्त धातु से आत्मनेपद का विधान स्वतन्त्ररूप से प्रकृत सूत्र द्वारा करना पड़ता है । पाणिनि ने यङ् प्रत्यय किया है- “धातोरेकाचो हलादेः क्रियासमभिहारे यङ्" (अ० ३।१।२२)। यङ् प्रत्यय यतः ङित् हैं, अतः तत्प्रत्ययान्त धातु भी ङित् ही होगी । अतः “अनुदात्तङित आत्मनेपदम" (अ०१।३।१२) से ही वहाँ आत्मनेपद का विधान उपपन्न हो जाता है।
___ महाभाष्यप्रदीपकार कैयट के अनुसार 'या' प्रत्यय की 'चेक्रीयित' संज्ञा पूर्वाचार्यों द्वारा की गई थी- “यङः पूर्वाचार्यसंज्ञा चेक्रीयितमिति" (म० भा० प्र० ४।१।७८) । इसी का अनुसरण करते हुए कातन्त्रकार शर्ववर्मा ने चेक्रीयितसंज्ञा