________________
२५३
तृतीये आख्याताप्पाये बितीयः प्रत्ययपादः [रूपसिद्धि]
१. क्रीणाति । क्री+ना+ति । 'डु क्रीञ् द्रव्यविनिमये' (८1१) धातु से वर्तमानासंज्ञक प्रथमपुरुष - एकवचन ति-प्रत्यय, प्रकृत सूत्र से ना-विकरण तथा नकार को णकारादेश।
२. प्रीणाति । प्री+ना+ति । 'प्रीञ् तर्पणे' (८।२) धातु से वर्तमानासंज्ञक ति-प्रत्यय, ना-विकरण तथा णत्व ।।४८८।
४८९. आन व्यञ्जनान्ताधौ [३।२।३९] [सूत्रार्थ]
व्रयादिगणपठित व्यञ्जनान्त धातु से विकरणसंज्ञक 'आन' प्रत्यय होता है मध्यमपुरुष - एकवचन हि-प्रत्यय के परे रहते ।।४८९ ।
[दु० वृ०]
ज़्यादेर्गणाद् व्यञ्जनान्तादानो विकरणसंज्ञकः परो भवति हौ परे । पुषाण, बधान । व्यञ्जनान्तादिति किम् ? क्रीणीहि ।।४८९।
[दु० टी०]
आन० | आनेति लुप्तप्रथमैकवचनोऽयं निर्देशो नाविकरणस्यापवादः । 'पुष पुष्टी, वध बन्धने' (१।२२८; ९।१५)। 'कुष निष्कर्षे' (८।४०), कुषाण । स्तन्भु-स्तभान ।स्तुन्भु-स्तुभान |स्कन्भु-स्कभान ।स्कुन्भु-स्कुभान ।अन्यस्त्वाहनाविकरणस्यानादेश इति ।। ४८९।
[वि० प०]
आन० । आनेति लुप्तप्रथमैकवचनोऽयं निर्देशः । पुषाणेति । हेरकारादहन्तेरिति हेर्लोपः । बधानेति । बन्ध बन्धने । पूर्ववदनुषगलोपः । क्रीणीहि इति । उभयेषामित्यादिना ईकारः ।।४८९।
[क० च०]
आन० । अकारान्तोऽयमानः । अत्र पाठ एव प्रमाणम् । तथापि यदि त्वत्रैव विप्रतिपत्तिस्तदा पूर्वसूत्रे स्वरान्तत्वादत्रापि स्वरान्तत्वं कल्पनीयम्, न चात्राकारो न भवतीत्यर्थः कथन्न स्यादिति वाच्यम् ? आकारविध्यभावेन प्रतिषेधानुपपत्तेः । नैवम्, नाविकरणस्याकारनिषेधात् केवलं नकार एव भविष्यति, तदा 'पुष्णहि-बध्नहि' इति रूपं भविष्यति । तर्हि केवलं नकारमेव निर्दिशेत्, अन्तग्रहणमुत्तरत्र व्यञ्जनान्तादिति निवृत्त्यर्थम् । तेन 'कटः क्रियते, ग्रामो गमिष्यते' इत्यादिकं सिद्धम् । वस्तुतस्तु