________________
२४०
कातन्त्रव्याकरणम्
भवति, भवन् । विकरणप्रदेशाः - “ अनि च
मादयः ।। ४८२ |
विकरणे” (३।५।३) इत्येव
[दु० टी०]
अन् | नकारः “यस्थाननि" (३।६।४८) इति विशेषणार्थः । विकरणेत्यादि । 'शन्, श्यन्, श्नु, श्न, शु, श्ना, शान' विकरणा: शानुबन्धाः न कृताः । अनि च विकरणे शानुबन्धे शनीति न विदध्यात्, विकरणस्य पूर्वाचार्यप्रसिद्धत्वात् || ४८२ ।
[वि० प०]
अन्० । भवन्निति वर्तमानेत्यादिना शन्तृङ् पूर्ववत् सार्वधातुकवद्भावादन् विकरणः इति ॥ ४८२ । [क० च०]
"
अन्० । पाणिनिमते विकरणानां शानुबन्धकरणात् सार्वधातुकत्वम् । तेन अजतीत्यादौ " अजेर्वीः” ( ३।४।९१) इति वीभावो न भवति । माझे मायते इति ईत्त्वं न स्यात् । 'गृह्णाति, वृणोति' इत्यादौ न चेडागमः इति मैत्रेयादयः । तदिह न वक्तव्यम्, तत्र व्यावृत्तिबलादेकवर्णव्यवधानेऽप्यजेर्वीभावप्रतिषेधात् । • साहचर्याद् माझे यण्चेक्रीयितयोरेवेत्वविधानाद् ईत्वाभावार्थं (क्रियमाणम्) वक्ष्यमाणत्वाच्चेति कुलचन्द्रः । अन्ये तु सर्वत्रासार्वधातुकस्य विशेषणस्यावश्यं विषयतया सम्भदार्थम् ( विषयतासम्भवात् ) अत एवास्तेर्भूरसार्वधातुके इत्यसार्वधातुकग्रहणं विकरणस्य सार्वधातुकत्वव्यपदेश इति सामान्यतो झापयति । यत्त्विडागमविधौ गृह्णातीति प्रत्युदाहरणम्, तदन्यार्थं क्रियमाणम् एतदपि विषयीकरोतीत्याशयः । येन सादृश्यादादेशं प्रत्येव ज्ञापकमित्याशयेनैवेत्याहुः ।। ४८२ ।
———
[समीक्षा]
तिङन्त पदों में प्रकृति - प्रत्यय के मध्य में विकरण का विधान पूर्वाचार्य करते थे, तदनुसार परवर्ती आचार्यों ने भी उसका निर्वाह किया है । यह विकरणविधान भ्वादिप्रभृति गणभेद के अनुसार भिन्न-भिन्न रूप में देखा जाता है । अनुबन्धों की योजना अपने-अपने व्याकरणों की प्रक्रिया के अनुसार है। पाणिनि के विकरण और संबद्ध सूत्र इस प्रकार हैं - १. शप् । “कर्तरि शप्” (अ० ३।११६८) । २. श्यन् । “ दिवादिभ्यः श्यन् " ( अ० ३।१।६९ ) । ३. नुः । “स्वादिभ्यः श्नुः" (अ० ३।१।७३) । ४. श । " तुदादिभ्यः शः " ( अ० ३।१।७७) । ५. । “रुधादिभ्यः श्नम्” (अ० ३।१।७८ )। ६. उ । “तनादिकृञ्भ्य उः " ( अ० ३।१।७९ ) । ७.