________________
२२६
कातन्त्रव्याकरणम्
७. अलीलवत् । अट् + लू+ इन् + चण् + दि । लुनन्तं प्रायुक्त । 'लू छेदने' (८।९) धातु से इन् प्रत्यय, "वृद्धिरादौ सणे" (२।६।४९) से वृद्धि, आव् आदेश (= लावि), दिप्रत्यय, अडागम, चण्, द्विर्वचन, अभ्याससंज्ञा, इन्यसमानलोपोपधायाः" (३|५|४४) से आ को ह्रस्व, सन्वद्भाव, इत्त्व, दीर्घ तथा कारितसंज्ञक इ का लोप ||४७६। ४७७. अण असु-वचि - ख्याति - लिपि - सिचि-द्वः [३।२।२७]
[सूत्रार्थ
'अस् - वच्' आदि छह धातुओं से कर्ता अर्थ में अद्यतनीविभक्ति के पर में रहने पर 'अण' प्रत्यय होता है ।। ४७७।
[दु० वृ०]
एभ्यो धातुभ्योऽण् परो भवति कर्तर्यद्यतन्यां परतः । अपास्थत, अवोचत्, अख्यत्, अलिपत्, असिचत्, अह्वत् । व्यवस्थितवाधिकाराल्लिप्यादीनामात्मनेपदे वा । अलिपत-अलिप्त ।असिचत-असिक्त ।अह्वत - अह्वास्त । कर्तरीति किम् ? अलिप्सातां कुड्ये देवदत्तेन । असुरित्युकारो ‘अस् भुवि- अस् दीप्तौ' आभ्यां मा भूदिति ।।४७७।
[दु० टी०]
अण्० । असु क्षेपणे, वच भाषणे, ब्रुवो वचिः, ख्या प्रकथने 'चक्षिङ् ख्याञ्' सामान्येन ग्रहणम् । लिप उपदेहे, सिचिर् क्षरणे, हृञ् स्पर्धायाम् । दिवादिषु पुषादयो रधादयो मुहादयश्च पठिताः । वृत्करणमेकराश्यपेक्षया रधादिसमाप्त्यर्थं मुहादिसमाप्त्यर्थे सति न वेडागमः । पुषादयश्च गृधु अभिकाङ्क्षायां यावत् तत आत्मनेपदिन इति । असुग्रहणमात्मनेपदार्थमेव परस्मैपदे तु पुषादित्वादण् सिद्ध इति भावः । कथमस्यात्मनेपदम्, भावकर्मणोरिति चेत्, अयुक्तम्, कर्तरीति विशेषणात् ? सत्यम् । "उपसर्गादस्यत्यूही वा" (३।२।४२-२१) इति रुचादिरिति । सोपसर्गमुदाहरति - अपास्थत इति । लिपिसिचिह्वां केचिदात्मनेपदं नेच्छन्ति । तन्मतेनाप्याह - व्यवस्थितेत्यादि । प्रासिष्ट अभूत् । अस्ते भावेऽपि कृते तदादेशस्तद्वदिति प्राप्नोति । भुवः सिलुग् भवतेः स्यात् ख्यातेस्तु तिपा निर्देशः स्वरूपार्थः । अन्य आह - चेक्रीयितलुगनिवृत्त्यर्थः । अचाख्यासीत् । वचेरपि तिपं निर्दिशति अवावचीदिति इह नादरः । छान्दस एव चेक्रीयितलुगन्त इति ।। ४७७।