________________
कातन्त्रव्याकरणम्
२२४ इत्यादिना ह्रस्वो न स्यात् । तस्माद् ह्रस्वत्वं प्रागेवावश्यं वाच्यमिति । न च कृतेऽपि ह्रस्वे पुनरडागमे सति दीर्घो न भविष्यति किं ह्रस्वेनेति वाच्यम् । “न मामास्मयोगे" (३।८।२१) इत्यनेनैव अडागमस्याप्राप्ते । अत एवावर्णस्याकारोऽपि निवर्तते । अथ परत्वादपि नित्यस्य बलवत्त्वाद् द्विवचनेनैव भवितव्यं चेत्, न । ओणधातोर्ऋदनुबन्धकरणं ज्ञापयति-नित्यमपि द्विवचनमुपधाहस्वत्वेन बाध्यते इति काशिकावृत्तिकारः । तथाहि-अथ किमर्थम् ओगृधातो:दनुबन्धकरणं चेद् औणिणद् इत्यत्र "न शास्वृदनु मयाना" (३।५।४५) इत्यनेन ह्रस्वप्रतिषेधार्थम्, नैवम् । सत्यसति वा ह्रस्वत्वे नास्ति विशेषः, यावता "स्वरादीनां वृद्धिरादेः" (३।८।१७) इति वृद्धयादिकं भविष्यति । यद्येवं यत्र न मामास्मयोगः इति वृद्धिनिषेधस्तदर्थं भविष्यति । यथा मा भवान् ओणिणद् इति ओकारस्य मा भूद् ह्रस्व इति चेदयुक्तम् । इह ह्रस्वे कृतेऽपि "स्वरादेवितीयस्य" (३।३।२) इति द्विवचनेन भवितव्यम्, द्विर्वचने कृते ह्रस्वो नास्ति अनुपधत्वात् । अतो नित्यत्वाद् द्विर्वचने कृते हस्वस्य कथं प्राप्तिरिति तरमात् किं ह्रस्वनिषेधार्थम् ओण्धातो ऋदनुबन्धकरणेन ? ऋदनुबन्धकरणं ज्ञापयति - नित्यमपि द्विवचनमुपधाह्रस्वत्वेन बाध्यते । तेन च मा भवान् अटिटद् इति सिद्धम् । तत् कथं पजीकृता द्विर्वचनं प्रागुक्त्वा पश्चाद् "इन्यसमान०"(३।५।४४) इत्यादिना ह्रस्व उक्त इति । अत्र हेमकरः प्रयोगसमाधानलक्षणमात्रमुक्तं न ह्रस्व इत्याचष्टे । वस्तुतस्तु अचीकरदित्यादौ प्राग् द्विवचने ह्रस्वे वा विशेषो नास्तीति कृत्वा पौर्वापर्य न चिन्तितमिति ।। ४७६।
[समीक्षा]
'अशिश्रियत्, अचीकरत्, असुनुवत्, अचकमत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अ तथा द्वित्वविधान की आवश्यकता होती है | इसी की पूर्ति पाणिनि ने चङ् प्रत्यय तथा कातन्त्रकार ने चण् प्रत्यय द्वारा की है । पाणिनि का सूत्र है - "णिश्रिद्रसुभ्यः कर्तरि चङ्" (अ० ३।१।४८)। चङ् प्रत्यय के पर में रहने पर "चङि" (अ० ६।१।११) से द्वित्व होता है। कातन्त्रकार चण् प्रत्यय करके "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) सूत्र द्वारा द्विवचन की पूर्ति करते हैं | अपने अपने व्याकरण की प्रक्रिया के अनुसार इ-ण अनुबन्ध गुणनिषेधार्थ प्रयुक्त हैं। पाणिनि ने सूत्र में कम् धातु का पाठ नहीं किया है । अतः वार्तिककार को 'कमेरुपसंख्यानम्' वचन कहने की आवश्यकता हुई । कलापचन्द्रकार ने वररुचिहेमकर - काशिकाकार आदि आचार्यों के विशेष अभिमत उद्धृत किए हैं।