________________
१२३
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः (परस्मैपद) अट्, अतुस्, उस् । थल्, अथुस्, अ । अट्, व, म । (आत्मनेपद) ए, आते, इरे । से, आथे, ध्वे । ए, वहे, महे | ७. श्वस्तनीसंज्ञक प्रत्यय = १८ (९+ ९, पाणिनीय लुट् लकार) (परस्मैपद)- ता, तारौ, तारस् । तासि, तास्थस्, तास्थ । तास्मि, तास्वस्,
तास्पस्)। (आत्मनेपद)- ता, तारौ, तारस् । तासे, तासाथे, ताध्वे । ताहे, तास्वहे,
तास्महे । ८. आशीःसंज्ञक प्रत्यय = १८ (९ +९, पाणिनीय आशीर्लिङ् लकार) (परस्मैपद)- यात्, यास्ताम्, यासुस् । यास्, यास्तम्, यास्त । यासम्, यास्व,
यास्म । (आत्मनेपद)- सीष्ट, सीयास्ताम्, सीरन् । सीष्ठास्, सीयास्थाम्, सीध्वम् ।
सीय, सीवहि, सीमहि । ९. भविष्यन्तीसंज्ञक प्रत्यय = १८ (९+ ९, पाणिनीय लृट् लकार) (परस्मैपद)- स्यति, स्यतस्, स्यन्ति । स्यसि, स्यथस्, स्यथ । स्यामि, स्यावस्,
स्यामस् । (आत्मनेपद)- स्यते, स्येते, स्यन्ते । स्यसे, स्येथे, स्यध्वे | स्ये, स्यावहे,
स्यामहे । १०. क्रियातिपत्तिसंज्ञक प्रत्यय = १८ (९+ ९, पाणिनीय लुङ् लकार) (परस्मैपद)- स्यत्, स्यताम्, स्यन् । स्यस्, स्यतम्, स्यत | स्यम्, स्याव, स्याम | (आत्मनेपद) - स्यत, स्येताम्, स्यन्त । स्यथास्, स्येथाम्, स्यध्वम् । स्ये,
स्यावहि, स्यामहि । पाणिनि ने “तिप्-तस्-झि-सिप्-थस् थ-मिप्-वस्-मस्-त-आताम्-झ-थास्आथाम् - ध्वम्-इड्-वहि-महिङ्' (अ० ३।४।७८) सूत्र में ९ प्रत्यय परस्मैपदसंज्ञक तथा ९ प्रत्यय आत्मनेपदसंज्ञक = कुल १८ प्रत्यय ही गिनाए हैं, परन्तु इसके बाद ३४ सूत्रों द्वारा २९ आदेश एवं पाँच आगम भी किए हैं, जो इस प्रकार हैं -