________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः (३।६।६) इति वृद्धिः । अकरिष्यदिति | "हनृदन्तात् स्ये" (३।६।६) इति वृद्धिः । अकरिष्यदिति । “अड् धात्वादिस्तिन्यपतनी" (३।८।१६) इत्यादिना अडागमः ।।४३०।
[क० च०]
भूत० । यद्यपि "पृथिव्यादिषु भूतं स्याद् भूतः कालपिशाचयोः' इत्यस्ति, तथापि प्रस्तावादिह कालार्थ एव गृह्यते इत्याह - भूतेत्यादि । ननु शब्दस्य नित्यत्वपक्षे कथं संसङ्गे वन्तुरित्युक्तं नित्यस्य करणासम्भवादित्याह – प्रक्रियावशादिति । प्रक्रियायां भूतकाले शस्तन्यादीनामुत्पन्नत्वाद् भूतकाल: करणम् भवतीति । ननु 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः' (द्र०, वै० भू० - प्रभा, पृ० २) इति न्यायाद् भूतकरणवतीत्यत्र कथं वन्तुप्रत्ययः ? सत्यम्, संज्ञाभूताद् भवत्येवेति हेमकरः। ननु मत्व यादीप्रत्यये सति संज्ञा गम्यते, नहि भूतकरणभागः संज्ञेति ? सत्यम् । संज्ञाभूतात् संज्ञास्वरूपाद्धेतोर्वन्तुर्भवत्येवेत्यर्थः । अन्यथा संज्ञैव न गम्यते इति ||४३०।
[समीक्षा]
भूतकाल में कातन्त्रकार ने जिन शस्तनी - अद्यतनी - क्रियातिपत्तिसंज्ञक विभक्तियाँ की हैं, उनके लिए पाणिनि ने क्रमशः लङ्-लुङ्-लुङ् लकारों का विधान किया है – “अनद्यतने लङ्, लुङ, लिनिमित्ते लङ क्रियातिपत्तौ" (अ० ३।२।११, ११०; ३।१३९)। इससे कातन्त्रीय ‘ह्यस्तनी-अद्यतनी - क्रियातिपत्ति'संज्ञक विभक्तियों की अन्वर्थता तथा पाणिनीय लङ्-लुङ्-लुङ् लकारों की कृत्रिमता सिद्ध होती है।
[रूपसिद्धि]
१. अकरोत् । अट् + कृञ् + उ +दि । 'डु कृञ् करणे' (७।७) धातु से भूतकाल में प्रकृत सूत्र से ह्यस्तनी दि-विभक्ति, "अड़ धात्वादिस्तिन्ययतनीक्रियातिपत्तिषु" (३।८।१६) से धातु से पूर्व में अडागम, "तनादेरुः" (३।२।३७) से उ विकरण, “करोतेः' (३।५।४) से ऋ को गुण अर्, उ विकरण को गुण, दि-गत इकार का लोप तथा दकार को तकारादेश ।
२. अकार्षीत् । अट् + कृञ् + सिच् + दि । कृञ् धातु से भूतकाल में प्रकृत सूत्र से अद्यतनी दि - विभक्ति, अडागम, “सिजद्यतन्याम्' (३।२।२४) से सिच् प्रत्यय,
१. युक्ते श्मादावृते भूतं प्राण्यतीते समे त्रिषु (अ० को० ३।३।७८)।