________________
॥श्रीः॥
परिशिष्टम् -११ कातन्त्रव्याकरणस्य मुद्रितग्रन्थानां परिचयः
समयः
क्रम सं० ग्रन्थाः
प्रकाशनस्थानम् १. आख्यातमञ्जरी वं० अ० १३१७, गोवर्धनयन्त्रम्, कलिकाता । २. कलापचन्द्रः वं० अ० १३१७, गोवर्धनयन्त्रादि कलिकाता । ३. कलापतत्त्वार्णवः वं० अ० १३३२, संस्कृतविद्यालयः, कलिकाता | ४. कलापतन्त्रतत्त्वबोधिनी वं० अ० १३३२, संस्कृतविद्यालयः, कलिकाता । ५. कलापव्याकरणम् १९८८ ई०, के० उ० ति०शि० सं०, सारनाथ । ६. कातन्त्रगणमाला वङ्गाक्षरेषु मुद्रिता,
कलिकाता। ७. कातन्त्रच्छन्द प्रक्रिया १८९६ ई० पीपुल्स प्रेस , कलिकाता | ८. कातन्त्रदुर्गपरिभाषावृत्तिः १९६७ ई०, भ० ओ० रि० इ०, पूना । ९. कातन्त्रधातुपाठः १८३५ ई०, वङ्गाक्षरेषु मुद्रितः । १०. कातन्त्रपरिभाषासूत्रम् १९६७ ई०, भ० ओ० रि० इ०, पूना | ११. कातन्त्रपरिशिष्टप्रबोधः शकाब्दः १८३३, संस्कृतविद्यालयः, कलिकाता । १२. कातन्त्रपरिशिष्टम् शकाब्दः १८३३, संस्कृतविद्यालयः, कलिकाता । १३. कातन्त्रप्रदीपः
वङ्गाक्षरेषु कारकीयांशः कश्चिन्मुद्रितः । १४. कातन्त्ररूपमाला १९५२ वि० अ० निर्णयसागरयन्त्रालयः, बम्बई । कातन्त्ररूपमाला वीरनिर्वाणसं० २४८१, वीर प्रेस, मनिहारों
का रास्ता,जयपुर। कातन्त्ररूपमाला दिसम्बर १९८१ ई०, सदर बाजार, दिल्ली-६ । कातन्त्ररूपमाला १९८७ ई०,
हस्तिनापुर, मेरठ । १५. कातन्त्रलिङ्गानुशासनम् १९५२ ई०, डक्कन कालेज, पूना ।