________________
॥श्रीः॥ परिशिष्टम् -७ पारिभाषिकशब्दावली
८०
|२५.
१०७
क्रमसं० शब्दाः
पृ० सं० | क्रमसं० शब्दाः पृ० सं० १. अकथितम्
|२१. अभिनिष्टानः ___ २२० अकर्मकत्वम्
| २२. अभिव्यापकः ५८, ६३ अकीर्तितम्
अभिहितकर्ता १०५ अङ्कः
२४. अवच्छेदकम् अजहत्स्वार्था वृत्तिः २५६ अव्ययम् १३,१६,४७५ अधिकरणत्वम् ६४ अव्ययीभावः १,३५८ अधिकरणम् ५७, ५८, ६५ आख्यातम् ७२,२५०,५२३ अध्येषणकारकम् १०९ आत्मनेभाषः २६८ अध्येषणम्
आमन्त्रणम् १२७ अनभिहितकर्ता
इतरेतरयोगः ३५२,३५३ अनिराकरणम्
ईप्सिततमम् ७२ अनुमतिः
उत्पत्त्यनुकूलकृतिः अनुयोगित्वम् ७९ उद्देश्यत्वम् १४. अनुवादः ३६८, ३७१ ३४. उपचारः १५. अनुस्वारः
२१२ ३५. उपपदविभक्तिः १५८ अन्यपूर्वकम् ७२ |३६. उपसर्गाः १४,२६० अन्वाचयः ३५२ |३७. एकार्थीभावः २५५,२६३ अपत्यम्
४२३ |३८. औदासीन्येन यत् प्राप्यम् ७२ अपादानम् २८, ३८, ३९ |३९. औपचारिकः २०. अपायः
३०/४०. औपश्लेषिकः ५८, ६३
१०५
८२
१३.
| ३३.
४४४
१६.
१७.