________________
परिशिष्टम् - ३ ३१. सत्यादशपथे
सत्यशब्दादशपथेऽर्थे डाच्प्रत्ययो भवति । सत्याकरोति वणिग् भाण्डम् | अवश्यं मया विक्रेतव्यमिति निश्चयं करोतीत्यर्थः । अशपथ इति किम् ? सत्यं करोति ब्राह्मणः ।। ३१ ।
६६३
३२. मद्रभद्राभ्यां वपने
आभ्यां वपनेऽर्थे डाचप्रत्ययो भवति । मद्रभद्रशब्दौ मङ्गले वर्तेते । मद्राकरोति, मङ्गलपूर्वकं मुण्डनं करोतीत्यर्थः । वपन इति किम् ? मद्रं करोति || ३२ |
॥ इति तमादिवृत्तिः समाप्ता ॥