________________
५७६
कातन्त्रव्याकरणम् गायेगाायणोऽहम् । गोत्रेणेति किम् ? गायेगाायणौ ।यून इति किम् ? गार्गिगाग्र्यो । तन्मात्रवैषम्य इति किम् ? गार्यवात्स्यायनौ ।मात्रग्रहणं किम् ? भागवित्तिभागवित्तिकौ । कुत्साधिकारे गोत्रादिकण् । सौवीरेष्वपीति कुत्साकृतमपि भागवित्तिशब्दाद् भागवित्तिकस्य वैरूप्यम् ।।७९।
८०. स्त्रिया पुंवच्च स्त्रिया गोत्रेण सह द्वन्द्वे यूनो लुग् भवति, अवशिष्टा स्त्री पुंवच्च प्राति ।। गोत्रयुवस्त्रीत्वमात्रवैषम्ये गार्गी च गाायणश्च गाग्र्यो । दाक्षी च दाक्षायणश्च दाक्षी । तन्मात्रवैषम्य इति किम् ? गार्गीवात्स्यायनौ ।। ८०।
८१. पुंसा स्त्रियाः सारूप्ये च पुंलिङ्गेन सह द्वन्द्वे सारूप्ये स्त्रीत्वमात्रवैरूप्ये च स्त्रीलिङ्गस्य लुग भवति । अश्वश्च अश्वा च अश्वौ | हंसी च हंसश्च हंसौ । रम्भोरुश्च रम्भोरू च रम्भोरू | युवा च युवतिश्च युवानौ । श्वाफल्क्यश्च श्वाफल्क्या च श्वाफल्कौ । इह स्त्रियामणो यङादिश्यते । सारूप्ये च गौर्धेनुः । गौवृषः । इमौ गावौ, करेणू, इमावोतू । इमौ तित्तिरी । व्यवस्थितवास्मरणात् तन्मात्रवैषम्ये समानाकृतावेवेह न स्यात् । कुशश्च कुशा च कुशकुशे | कुशश्च कुशी च कुश्यौ, कुशो दर्भः । कुशा रज्जुः, कुशी लौहफालः | सारूप्ये च नायं विशेषः- इमो दुन्दुभी । अक्षे स्त्री पुमान् भेाँ दुन्दुभिः । स्त्रीपुंसयोर्भिन्नाकृतावपि सारूप्ये द्वन्द्वः । तन्मात्रवैषम्ये सारूप्ये चेति किम् ? वडवातुरङ्गमौ, इन्द्रेन्द्राण्यौ । इह पुंयोगकृतमपि वैरूप्यम् । लिङ्गस्य तन्मात्रवैरूप्याद् - हंसी च हंसौ च हंसाः । एकश्च एका च, द्वौ च द्वे च, त्रयश्च तिम्रश्चेत्यत्र द्वन्द्व एव नाभिधीयते ।। ८१।
८२. बह्वर्थे ग्राम्यानेकशफेष्वतरुणेषु पुंसः ग्राम्यानेकशफेष्वतरुणेषु स्त्रीपुंसेषु द्वन्द्वे बह्वर्थे सारूप्ये स्त्रीत्वमात्रवैरूप्ये च पुंसो लुग् भवति । गावश्च धेनवो गावश्च वृषाः, इमा गावः | गावौ च नीलौ गावौ च नील्यौ, नील्यो गावः । स्त्रीत्ववैरूप्ये च - अजाश्चेमे अजाश्चेमाः अजा इमाः । एवं मेष्य इमाः महिष्य इमाः । बह्वर्थ इति किम् ? गौश्च धेनुः, गौश्च वृषः इमौ गावौ । इमावजौ । ग्राम्येति किम् ? कुरङ्गाश्च कुरङ्ग्यश्चेमे कुरङ्गाः । रुरवश्च मृगाः रुरवश्च मृग्यः इमे रुरवः । अनेकशफेष्विति किम् ? अश्वा इमे, गर्दभा इमे | अतरुणेष्विति किम् ? बर्करा इमे, वत्सा इमे । सारूप्यतन्मात्रवरूप्ययोरित्येव - मेष्युरभ्राः ।। ८२ ।