________________
५३०
कातन्वव्याकरणम् ३. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः (वि० प०)।
४. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः। निपातनस्येष्टविषयत्वादिति केचित् । 'वा खारी' इत्यत्र विकल्पकरणादित्यर्थः । क्रियासम्बन्धात् पश्चात् पठितुं युज्यते इत्यपरः (क० च०)।
[रूपसिद्धि]
१. उपराजम् । राज्ञः समीपम् । उपराजन् +अत् +सि | समास, अत् समासान्त में त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश ।
२. अध्यात्मम् । आत्मनि अधि | अध्यात्मन् +अत् +सि | समास, समासान्त अत् प्रत्यय, त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश ||४०७।
४०८. डानुबन्धेऽन्त्यस्वरादेर्लोपः [२/६/४२]
[सूत्रार्थ]
ङ्- अनुबन्ध वाले प्रत्यय के परवर्ती होने पर अन्तिम स्वरादिरूप अवयव का लोप होता है ।।४०८।
[दु० वृ०]
डानुबन्धे प्रत्यये परेऽन्त्यस्वरादेरवयस्य लोपो भवति । चत्वारिंशतः पूरणः चत्वारिंशः । एवं पञ्चाशः । सरसिजम्, जलजम्, सप्तमीपञ्चम्यन्ते जनेर्डः ।। ४०८।
[दु० टी०]
डानु० । 'ड' इत्यकार उच्चारणार्थः । डोऽनुबन्धो यस्येति अनुबन्धग्रहणसामर्थ्याद् अतद्धितेऽपि स्यात् । नहि तद्धितो डः प्रयोगी संभवतीत्याह - सरसिजम्, जलजमिति । एतेन कृप्रत्ययेऽपि लोपः । ननु “योऽनुबन्धोऽप्रयोगी" (३/८/३१) इति कृत्स्वपि डकारकरणसामर्थ्याद् भवति, किमनुबन्धग्रहणेन ? सत्यम्, सुखार्थमिदम् । अन्त्यस्वर
आदिर्यस्यावयवस्येति विग्रहे एकषष्टेः पूरणः एकषष्टः, इतीकारमात्रस्यापि लोपः, व्यपदेशिवद्भावात् ।। ४०८।
[समीक्षा]
पूरण आदि अर्थों में 'चत्वारिंशत्-पञ्चाशत्' शब्दों में 'अत्' का तथा ‘सरसिजम्, जलजम्' आदि में 'अन्' भाग का लोप अर्थात् 'टि' संज्ञक अवयव का लोप उभयत्र