________________
५१४
कातन्त्रव्याकरणम
[समीक्षा]
'कस्मिन् काले, सर्वस्मिन् काले' इत्यादि अर्थों में ‘कदा, सर्वदा' आदि शब्दों की सिद्धि के लिए दोनों ही व्याकरणों में दा-प्रत्यय किया गया है । पाणिनि का सूत्र है - "सर्वैकान्यकिंयत्तदः काले दा" (अ०५/३/१५)। अतः उभयत्र साम्य है।
[रूपसिद्धि]
१. कदा | कस्मिन् काले । किम् +ङि+दा | सप्तम्यन्त किम्-शब्द से प्रकृत सूत्र द्वारा 'दा' प्रत्यय, “किम् कः” (२/३/३०) सूत्र से किम् को 'क' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।
२-४. सर्वदा | सर्वस्मिन् काले । सर्व +कि+दा +सि । एकदा | एकस्मिन् काले । एक +कि+दा +सि । अन्यदा । अन्यस्मिन् काले । अन्य +ङि +दा +सि | सर्वत्र दा प्रत्यय तथा पूर्ववत् प्रक्रिया ।
५-६. यदा । यस्मिन् काले । यद् +ङि +दा +सि | तदा । तस्मिन् काले । तद् +ङि +दा +सि । प्रकृत सूत्र से दाप्रत्यय, “त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्" (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ||४००।
४०१. इदमो ह्यधुनादानीम् [२/६/३५]
[सूत्रार्थ]
काल अर्थ में सप्तम्यन्त इदम्-शब्द से 'र्हि, अधुना, दानीम्' प्रत्यय होते हैं ||४०१।
[दु० वृ०]
काले वर्तमानादिदमः सप्तम्यन्ताद् ‘र्हि, अधुना-दानीम्' इत्येते प्रत्यया भवन्ति । अस्मिन् काले एतर्हि, अधुना, इदानीम् ।। ४०१।
[दु० टी०] इदमो य० । लुप्तप्रथमाबहुवचनं पदं सुखप्रतिपत्त्यर्थमेव ।। ४०१। [वि०प०]
इदमो ई० । ह्यधुनादानीमिति लुप्तप्रथमाबहुवचनो निर्देशः । अधुनेति तत्रेदमीति कृतस्येकारस्य "इवर्णावर्णयोः" (२/६/४४) इत्यादिना लोपे प्रत्ययमात्रं पदम् ।। ४०१ ।