________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
'विंशतितमः ' सिद्ध करते हैं । इस प्रकार वहाँ तमट् में टू के अतिरिक्त मकारोत्तरवर्ती अ को भी अनुबन्ध मानना पड़ता है । पाणिनि का सूत्र है - "विंशत्यादिभ्यस्तमडन्यतरस्याम्” (अ० ५|२| ५६) । अतः उभयत्र साम्य है ।
४९५
[रूपसिद्धि]
१. विंशतितमः । विंशतेः पूरण: । विंशति + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, टू अनुबन्ध का अप्रयोग, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश । तट् प्रत्यय के वैकल्पिक होने से पक्ष में ड - प्रत्यय होने पर 'विंश: ' शब्दरूप सिद्ध होता है ।
२. त्रिंशत्तमः । त्रिंशतः पूरणः । त्रिंशत् + तमट् + सि । पूर्ववत् प्रक्रिया | पक्ष में इप्रत्ययान्त रूप " त्रिंश:' बनता है || ३८७ ।
३८८. नित्यं शत्तादेः [२।६।२२]
[ सूत्रार्थ]
शत आदि शब्दों से पूरण अर्थ में नित्य तमट् प्रत्यय होता है || ३८८ | [दु० वृ० ]
शतादेः पूरणेऽर्थे नित्यं तमड् भवति । एकशततमः । एकशततमी । एकसहस्रतमः, एकसहस्रतमी । एककोटितमः, एककोटितमी । एकलक्षतमः एकलक्षतमी || ३८८ |
[दु० टी०]
नित्यम्० । षष्ट्यादित्वात् शतादेस्तमट् सिद्ध एव । संख्यापरादपि शतादेर्यथा स्यादिति वचनम् । अत एव नित्यग्रहणबलात् पूर्वयोगे विकल्पो गम्यते । अन्यः पुनराह – विंशत्यादित्वात् तमट् सिद्धोऽपि पुनर्वचनं किम् ? स्वविषये पूर्वस्मिन् वा विकल्पमवधारयतीति सन्देहः स्यात् । प्राक् शतात् षष्ट्यादयो विज्ञेयाः । शतादीनां स्वशब्देनैव तमो विधानादिति । व्युत्पत्तिवादी तु मासार्द्धमाससंवत्सरानप्यादत्ते इहादि - शब्दस्य व्यवस्थावचनात् । मासस्य पूरणो दिवसो मासतमः, , अर्धमासतमः, संवत्सरतमो
मासः || ३८८ ।
[क० च०]
नित्यभू० । षष्ट्यादित्वाच्छतादेस्तमट् सिद्ध एव संख्यापरादपि शतादेर्यथा स्यादिति वचनम् । अत एव एकशततमः इत्याद्युदाहृतम् | आदिशब्दस्य व्यवस्थावाचित्वाद् माससंवत्सराभ्यामपि स्यात् । मासस्य पूरणो दिवसः मासतमः, संवत्सरतमो मास इत्यन्य इति टीका || ३८८ |