________________
४२४
कातन्त्रव्याकरणम्
तदा आकृतिगणत्वाद् भविष्यति । अत एव टीकाकृता च अन्येऽपि प्रतिपत्तव्या अभिधानाद् इत्युक्तम् ।कथमन्यथा पाराशर्यः' इति स्यात्, पराशरशब्दस्यापि तत्रागणनात् ।
ननु वाऽधिकाराद् गर्गादिशब्दात् पक्षेऽण् कथं न स्यात् । अत्र केचिद् गर्गस्यापत्यमिति वाक्य एव वाशब्दस्य चरितार्थत्वादिति । तन्न, पूर्वसूत्रे उपगोरपत्यम् इति वाक्ये वाशब्दस्य चरितार्थत्वेऽपि सिद्ध कथमुक्तं वाग्रहणाद् उपगोरपत्यम् उपग्वपत्यं च स्यादिति ? वयन्तु ब्रूमः-विधेयत्वादण् वाऽपत्य इति सिद्धे यत् पूर्वं वाग्रहणं तबलादनुक्रमेण वाऽधिकार इति भावः । यद्यपि गर्गादिगणादपत्यार्थे ण्यप्रत्यये उक्तस्तथापि केषांचिद् अर्थविशेष एव | बभ्रोः क्षत्रिये बाभ्रव्यम्, बाभ्रव्योऽन्यः। कपिबोधिवातण्डेभ्य आङ्गिरसे | काप्यः, बौद्धः, वातण्ड्यः। अन्यत्र कापेयः, बौधिः, वातण्डः ।साधोब्राह्मणे ।साधव्यः,साधवोऽन्यः ।सेनान्तकारुभ्य इण् च, चकाराण्ण्यश्चहारिषेण्यः, हारिषेणिः ।अन्तग्रहणम् ऋष्यस्वकादणमपि बाधते ।जातसेन्यः।जातसेनिः । भैमसेन्यः, भैमसेनिरिति । लाक्षण्यः, लाक्षणिः। वार्धक्यः, वार्धकिः । तान्त्रवाय्यः, तान्त्रवायिः । कुर्वादिभ्यः प्रथमापत्ये । कौरव्यः, गार्गर्यः । कुरु, गर्गर, खण्डुक, अयिसार, रथकारेत्यादि । दित्यदितियमेभ्यः । दैत्यः, आदित्यः, याम्यः । कथं दैतेयः, आदितेयः । "इतश्च क्तिवर्जिताद्वा" इति वचनात् स्त्रीदन्तदित्यदितिभ्यां स्त्र्यत्र्यादेरेयण, प्रजापत्यादेश्च ।प्राजापत्यः, बार्हस्पत्यः, गाणपत्यः । राज्ञो जातौ । राजन्यः क्षत्रियजातिः । अन्यत्र राजनः । तथा मनोर्यदणिणः । यच्चाण् च इण् च यदणिणस्तस्मिन् यश्चान्त इत्यर्थः । मनुष्यः, मानुषः, मानुषिः । बाह्वादीणन्तायी । श्वशुरस्य न वृद्धिः। श्वशुर्य इति कुलचन्द्रः॥३६८।
[समीक्षा]
गर्ग, शब्द से 'गार्ग्यः' शब्दरूप के साधनार्थ पाणिनि ने 'यञ्' प्रत्यय तथा कातन्त्रकार ने ‘ण्य' प्रत्यय किया है । केवल अनुबन्धभेद है, लेकिन उससे आदिवृद्धिरूप फल में कोई अन्तर नहीं आता, क्योंकि अपने-अपने व्याकरणों में आचार्यों ने इसी प्रकार की योजना की है । पाणिनीय गर्गादिगणपाठ में ८९ शब्द उपलब्ध हैं, जबकि कातन्त्रीय गणपाठ में ९९ । शब्दों में विशेष भिन्नता नहीं है । संख्या में कुछ भिन्नता विशेष महत्त्व नहीं रखती, क्योंकि यह आकृतिगण है और आकृतिगण में प्रयोगानुसार अन्य शब्दों का भी समावेश संभव होता है। पाणिनि ने गोत्रापत्य अर्थ में तथा