SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३२४ कातत्वव्याकरणम् सुप्-विभक्ति का लोप, नलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन में सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश । २. पञ्चगवधनः। पञ्चन् + जस्+गो+जस्+धन+सि | पञ्च गावो धनमस्य । पञ्चन् तथा गोशब्द का कर्मधारय समास “गोरतद्धिताभिधेये" (२।६।४१-२) से अत्प्रत्यय तदनन्तर 'धनम्' के उत्तरपद में रहने पर प्रकृत सूत्र से द्विगुसमास, "तत्स्था लोप्या विभक्तयः" (२।५।२) से विभक्तिलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसगदिश । ३. पञ्चपूली । पञ्चन्+ आम्+ पूल+ आम्+ ई+ सि । पञ्चानां पूलानां समाहारः । समाहार अर्थ में प्रकृत सूत्र से द्विगुसमास, विभक्तिलोप, नलोप, ईप्रत्यय, सिप्रत्यय तथा उसका लोप पूर्वाचार्यों द्वारा व्यवहृत द्विगुसंज्ञा - बृहदेवता- द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च । पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः।। (२।१०५)। काशकृत्स्नधातुव्याख्यान - प्रत्ययोत्तरपदयोः (सू० ३)। (यु० मी० व्या० - स च द्विगुसंज्ञो भवति)। नाट्यशास्त्र- तत्पुरुषादिकसं निर्दिष्टः षड्विधः सोऽपि ।। (१४।३२)। अर्वाचीन ग्रन्थों में द्विगुसंज्ञा का व्यवहार - जैनेन्द्रव्याकरण- संख्यादी रश्च (१।३।४७)। हैमशब्दानुशासन - संख्यासमाहारे च द्विगुश्चानाम्न्ययम् । मुग्धबोधव्याकरण-भिन्नान्यैकार्थद्वयापिसंख्याव्ययादीनां च-ह-य-ष-ग-वाः (सू० ३१८)। अग्निपुराण- द्विगुराभाषितो द्विधा (३५४।१५)। नारदपुराण - पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः (५२।९२)। शब्दशक्तिएकाशिका- संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् । अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिविधो मतः ।। (कारिका ३५) ।।३४३ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy