________________
१८
कातन्त्रव्याकरणम्
नामाध्यायत्रिपादेषु कारकं यद् विचिन्तितम् । समासस्तद्धितश्चापि खण्डेऽस्मिंस्तत् समीक्षितम् ॥४॥ एवमध्याययुग्मं तु सन्धिस्यादिमयं गतम् । रुद्रपादात्मकं सूत्रैः संक्षिप्तं शर्ववर्मणा ॥५॥ कुमारस्य प्रसादेन कौमारं स्याद् बहुश्रुतम् । संमतं जैनबौद्धादिशाब्दिकैः सततं भुवि ॥६॥
वि० सं० २०५६ वैशाखपूर्णिमा दि० ३०।४।१९९९
विदुषामाश्रवः जानकीप्रसादद्विवेदः उपाचार्यः संस्कृतविभागे के० उ० ति० शि० संस्थानम्, सारनाथ- वाराणसी