________________
५७२
कातन्त्रव्याकरणम्
३१० बुद्धिः
४५०
२२८
-
३२१
०
५
०
प्राप्ते विभाषेयम् प्राप्यम्
बुद्धिर्हि भगवती प्रायोगिकः
बुद्धिशब्दौ प्रायोवृत्तिता
बुद्धौ प्रतिभासः प्रियतिसृणा
बुध्याध्यासितसंबन्धः
ब्राह्मणवत् क्षत्रियेऽपि प्रियपञ्चनाम् प्रियषषाम्
प्रवर्तितव्यम्
| ब्राह्मणेभ्यो दधि दीयतां प्लुतस्तु लोके प्रतिनियतविषयः ४२९
तक्रं कौण्डिन्याय बन्ध्यासुतः
ब्राह्मणो न हन्तव्यः बलिरिन्द्रो भविष्यति
१७/1
भगवान् बहुक्रोष्टुना वनेन
भवन्मतम्
१२३ बहुधेनुः
भविष्यन्ती बहुपरिव्राजका नगरी ३३६
| भारवहनाक्षमा ऋषयः बहुमतिः
भारहारः बहुलाधिकारः
भावः खलु जातिः बाधकबाधनार्थः
| भावसप्तमी
१६६ बाध्यबाधकभावः
३६७ बालाः २६३, ४२६ भाषा
६६, ६७ बालादिसुखबोधहेतुः ३७८ | भाषाग्रहणं स्वरूपाख्यानमेव ९७ बालावबोधार्थः
७६ भाषायाम्
२८१,३२६,३८६
१,
mwis
२७९
३९ | भावसाधनम्