SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ४२७ अनुकरणनिर्देशः १८८ अन्तर्वर्तिनी विभक्तिः ५, ९८, अनुकरणम् ५, ७, १४, १५, १५४ १६६, २८६, २८९ अनुकार्यम् ५, ७, १५ अन्तर्व्यक्तिदृष्टिः अनुकार्यानुकरणयोर्भेदस्या अन्त्यापहारी विवक्षितत्वात् ३८७, ४३२ अन्वयः अनुक्तसमुच्चयार्थः ४३७ अन्वयबोधः अनुदात्तम् ३५१ अन्वर्थता अनुनासिकम् ५१ अन्वर्थबलम् १०, अनुप्रयोग : अन्वर्थसंज्ञा अनुबन्धः सुखप्रति अन्वर्थसंज्ञाकरणम् पत्त्यर्थ एव ७३ अन्वाचयशिष्टः अनुबन्धाः ५८, १२० अन्वाचयशिष्टत्वम् अनुमानम् ८ अन्वाचयशिष्टत्वाशङ्का अनुषङ्गः ९,१०,४९, २६०, ४८९ अन्वादेशः ३५०, ४२० अनुषङ्गलोपः २९०, २९६ अन्वितानां जातिः अनुसन्धेयम् १८ अपकर्षः अनेकवर्णविधिः ९६, २२४ अपचितपरिमाणे ३३० अनेकाक्षरयोः . ३१८ / अपप्रयोगः १७, १९, २०७, ४२४ अन्तरङ्गम् ४२७, ४५२ अपरकल्पना अन्तरङ्गोऽयं विधिः ४२६ अपराधः अन्तरायां पुरि वसति ८१ अपवादविषयः ३७९
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy