________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
४८९ २. सुपथि। सुपन्थि (नपुं० लि०)+ सि, अम् । शोभनः पन्था यस्य कुलस्य तत् । पूर्ववत् सि-अम् का लोप, उनका प्रत्ययलक्षण (अतिदेश) तथा "बजने चैषां निः" (२।२।३८) से नलोप।।
३. सुविद्वत् । सुविद्वन्स् (नपुं० लि०)+ सि, अम् । शोभना विद्वांसो यस्य कुलस्य तत् ।पूर्ववत् सि-अम् का लोप, उनका प्रत्ययलक्षण (अतिदेश), "अनुषङ्गश्चाकुनेत्" (२।२।३९) से नलोप, “विरामव्यानादिष्वनडुन्नहिवन्सीनां च" (२।३।४४) से स् को द् तथा "वा विरामे" (२।३।६२) से द् को त् ।
४. सुपुम् । सुपुमन्स् (नपुं० लि०) + सि, अम् । शोभनाः पुमांसो यस्य कुलस्य तत् । पूर्ववत् सि-अम् का लोप, उनका प्रत्ययलक्षण, "पुंसोऽनशब्दलोपः" (२।२।४०) से अन् का लोप तथा "संयोगान्तस्य लोपः" (२।३।५४) से सकार का लोप।
५. सुचतुः। सुचत्वार (नपुं० लि०) + सि, अम् । शोभनाश्चत्वारो यस्य कुलस्य तत् । पूर्ववत् सि-अम् का लोप, उनका प्रत्ययलक्षण, "चतुरो वाशब्दस्योत्वम्" (२।२।४१) से वा को उ तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से रेफ को विसर्ग आदेश ।
६. सुयु। सुदिव (नपुं० लि०)+सि, अम् । शोभना द्यौर्यस्य कुलस्य तत् । पूर्ववत् सि-अम् का लोप, प्रत्ययलक्षण, "दिव उद् व्यञ्जने" (२।२।२५) से व् को उ तथा इ को य् आदेश ।
७. उखासत्, उखासद् । उखानस् (नपुं० लि०)+सि, अम् । पूर्ववत् सि - अम् का लोप, प्रत्ययलक्षण, "प्रसिध्वसोश्च" (२।३।४५) से स् को द् तथा “वा विरामे" (२।३।६२) से द् को त् आदेश ।
८. देवेट्, देवेड् । देवेज् (नपुं० लि) + सि, अम् । देवान् यजति । पूर्ववत् सि - अम् का लोप, प्रत्ययलक्षण, "हशषान्तेजादीनां :" (२।३।४६) से ज् को ड् तथा "वा विरामे" (२।३।६२) से ड् को वैकल्पिक ट् आदेश ||२८५।
॥ इत्पाचार्यशर्ववर्मप्रणीतस्य कातन्त्रव्याकरणस्य द्वितीये नामचतुष्टयाप्याये समीक्षात्मकस्तृतीयो
पुष्पदादिपादः समाप्तः॥