SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः २५१. किम् कः [ २।३।३०] ४०९ [ सूत्रार्थ ] विभक्ति के परे रहते 'किम्' शब्द को 'क' आदेश होता है ।। २५१ । [दु० वृ० ] किम् - शब्द: को भवति विभक्तौ । कः, कौ, कदा । विभक्ताविति किम् ? किंवान् ।। २५१ । [दु० टी० ] किम्० । किम्-शब्दः सर्वनामाव्ययश्चास्ति । अव्ययाद् विभक्तेर्लुगिति सर्वनामैव गृह्यते । किञ्च त्यदादीनामिति विशेषणात् । तथा च संज्ञोपसर्जनयोर्न भवति किमौ, किमः, अतिकिमौ, अतिकिमः । अथ किमर्थं क आदिश्यते ' किमः' इत्युच्यताम्, त्यदादित्वादन्तस्याकारे कृतेऽन्त्यसदेशस्य इकारस्य अकारो भविष्यति, ततश्चाकारलोपे सिध्यति, नैवम् | अकारस्य अकारो विकारनिवृत्त्यर्थः कथन्न स्यात् - काभ्याम्, के, कयोरिति । तर्हि कादिति निर्दिश्यताम्, अकारमुच्चारणार्थं कृत्वा । 'कृकवाकुः' इत्यत्र न भवति, त्यदाद्यनुवर्तनात् । तर्हि त्यदादिष्वकि कृते स्याद् विशेषाभावात् । यद्येवम्'इमः' इत्युच्यताम्, सत्यम् । किमः कादेशः साकोऽपि यथा स्यात् । न च वक्तव्यम्, अनिर्दिश्यमानत्वात् साको न स्यात्, वचनाद् इमोऽद्भावेऽग्वर्जनाच्च ।। २५१ । I [वि० प० ] किम्० । कदेति । कस्मिन् काल इति विगृह्य "काले किंसर्वयदेक०' (२|६|२४) इति दाप्रत्ययः ।। २५१। - [समीक्षा] 'किम्+ सि, किम् + औ, किम् + ङि- दा' इस स्थिति में पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्य ‘किम्' शब्द के स्थान में 'क' आदेश करके 'कः, कौ, कदा शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " किमः कः" (अ० ७ । २ । १०३) । अतः उभयत्र साम्य है । [ रूपसिद्धि ] १. कः। किम् (पुंलिङ्ग) + सि । प्रकृत सूत्र से 'किम्' को क तथा "रेफसोर्विसर्जनीयः " (२|३|६३) से स् को विसगदिश ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy