________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
२५१. किम् कः [ २।३।३०]
४०९
[ सूत्रार्थ ]
विभक्ति के परे रहते 'किम्' शब्द को 'क' आदेश होता है ।। २५१ ।
[दु० वृ० ]
किम् - शब्द: को भवति विभक्तौ । कः, कौ, कदा । विभक्ताविति किम् ? किंवान् ।। २५१ ।
[दु० टी० ]
किम्० । किम्-शब्दः सर्वनामाव्ययश्चास्ति । अव्ययाद् विभक्तेर्लुगिति सर्वनामैव गृह्यते । किञ्च त्यदादीनामिति विशेषणात् । तथा च संज्ञोपसर्जनयोर्न भवति किमौ, किमः, अतिकिमौ, अतिकिमः । अथ किमर्थं क आदिश्यते ' किमः' इत्युच्यताम्, त्यदादित्वादन्तस्याकारे कृतेऽन्त्यसदेशस्य इकारस्य अकारो भविष्यति, ततश्चाकारलोपे सिध्यति, नैवम् | अकारस्य अकारो विकारनिवृत्त्यर्थः कथन्न स्यात् - काभ्याम्, के, कयोरिति । तर्हि कादिति निर्दिश्यताम्, अकारमुच्चारणार्थं कृत्वा । 'कृकवाकुः' इत्यत्र न भवति, त्यदाद्यनुवर्तनात् । तर्हि त्यदादिष्वकि कृते स्याद् विशेषाभावात् । यद्येवम्'इमः' इत्युच्यताम्, सत्यम् । किमः कादेशः साकोऽपि यथा स्यात् । न च वक्तव्यम्, अनिर्दिश्यमानत्वात् साको न स्यात्, वचनाद् इमोऽद्भावेऽग्वर्जनाच्च ।। २५१ ।
I
[वि० प० ]
किम्० । कदेति । कस्मिन् काल इति विगृह्य "काले किंसर्वयदेक०' (२|६|२४) इति दाप्रत्ययः ।। २५१।
-
[समीक्षा]
'किम्+ सि, किम् + औ, किम् + ङि- दा' इस स्थिति में पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्य ‘किम्' शब्द के स्थान में 'क' आदेश करके 'कः, कौ, कदा शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " किमः कः" (अ० ७ । २ । १०३) । अतः उभयत्र साम्य है ।
[ रूपसिद्धि ]
१. कः। किम् (पुंलिङ्ग) + सि । प्रकृत सूत्र से 'किम्' को क तथा "रेफसोर्विसर्जनीयः " (२|३|६३) से स् को विसगदिश ।