________________
कातन्वयाकरणम् १२. व्यञ्जनग्रहणं सुखार्थमिति (क० च० २।१।१३; ३।१८)। १३. अविभक्तिनिर्देशः सुखार्थः (दु० टी० २।३।२८)। १४. तस्येत्यकारः श्रुतिसुखार्थ एव (दु० टी० २।३।३३)। १५. अन्तग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थम् (दु० टी० २।३।५४)। १६. आदिग्रहणं सुखार्थमुक्तम् (वि० प०, क० च० २।१।४७)। [बालबोधनार्थम्] १. विचित्रनिर्देशः खलु बालव्युत्पत्त्यर्थ एव (क० च० २।१।१६)। २. पृथग्योगो बालावबोधार्थः (दु० वृ० २।१।२३)। [प्रतिपत्तिगौरवनिरासार्थम्] १. प्रतिपत्तिगौरवनिरासार्थमेवेदं सर्वग्रहणम् (वि० प० २।१।३०)। २. प्रतिपत्तिगौरवनिरासार्थमेवाप्राप्ते विभाषेयमुच्यते (दु० टी० २।१।३६) ३. प्रतिपत्तिगौरवनिरासार्थमेव लोपग्रहणम् (दु० टी० २।१।३७)। ४. प्रतिपत्तिगौरवनिरासार्थमेव सहग्रहणम् (वि० प० २।२।१५)। [स्पष्टार्थम्] १. कार्यिकार्ययोरभिन्नविभक्तिनिर्देश इह स्पष्टार्थः । २.तीयाद् वेति सिद्धे द्वितीयातृतीयाध्यामिति स्पष्टार्थम् (दु० वृ०२।१।४४)। ३. पृथग्योगस्तु विस्पष्टार्थः (दु० टी० २।२।५०)। [लोकोपचारनिर्वाहार्थम्] १. स्त्रीपुंनपुंसकानि लोकलिङ्गानुशासनगम्यानि (दु० टी० २।१।४)। २. लोकोपचारादियमेषामेव संज्ञा कृता (दु० टी० २।१।२५)। ३. लोकोपचाराश्रयणमिष्टसिद्ध्यर्थम् (क० च० २।१।२५)। ४. लोकोपचाराद् एकद्वित्रिप्रभृतीनाम् इयं (संख्या) संज्ञा सिद्धा ।