SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ धात्वधिकारे करप्रकरणम् । ४७७ तत्वामानार्थेभ्यो भूतेऽपि क्तः । “पूजितो यः सुरासुरैः" इत्यादि तु चिन्त्यामेति हरदत्तः । सामान्यापेक्षं ज्ञापकमित्यनुन्यासादयः। चका. रोऽनुक्तसमुच्चयार्थः । तथा च भाष्यम् शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥ हृष्टतुष्टौ तथाकान्तस्तथोभौ संयतोद्यतौ । कष्टम्भविष्यतीत्याहुरमृताः पूर्ववत्स्मृताः ॥ इति । रुष रोष (चु०१०१३७) "रुष्यमत्वर" (पा०सू०७-२-२८) इती. विकल्पः । कष्टशब्दो भविष्यत्काले । अमृतास्तु पूर्ववत् । वर्तमान इत्यर्थः । न म्रियन्ते अमृताः। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य द्वितीये पादे . तृतीयमान्हिकं, समाप्तश्च द्वितीयपादः ।।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy